SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १३३॥ ॥ १३४॥ ॥ १३५ ॥ ॥ १३६ ॥ ॥ १३७॥ अङ्कोटे स्यात्पीतसारो, दीर्घकीलो निकोचकः । अङ्कोलकस्ताम्रफलो रेचको गन्धपुष्पकः भिल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः । भौतिको भूतनुद्भूरिस्नेह: शोफकरो धनुः अग्निमुखी बहुपत्रो, भल्ली सूर्याग्निसंज्ञकः । अरिष्ठे स्यात्कृष्णवर्णो, रक्तबीजोऽर्थसाधनः शुभनामा शीतफेनः, फेनिलो गर्भपातनः । निम्बे तु सर्वतोभद्रः, पारिभद्रः सुतिक्तक: पिचुमन्दो यवनेष्टः, शुकेष्टः शुकमालकः । अरिष्ठो हिगुनिर्यासो, वेता नियमनोऽपि च महानिम्बे निम्बकरः, कार्मुको विषमुष्टिकः । रम्यकः क्षीबको वृक्षोऽक्षिपीलुः केशमुष्टिक: पीलौ उसी सहस्राङ्गः, शीत: करभवल्लभः । गुल्मारिर्गुडफलश्चाथास्मिंस्तु गिरिसंभवे अक्षोट: कर्परालश्च, फलस्नेहो गुहाशयः । पारावते तु साराम्लो रक्तमालः परावतः आरेवतः सारफलो महापारावतो महान् । कपोताण्डतुल्यफलो, रुद्राक्षे तु महामुनिः स तु चतुर्मुखो ब्रह्मा, द्विमुखस्तु वरार्गलः । षण्मुखस्तु कार्तिकेयः, पञ्चमुखस्तु शंकरः माधवस्त्वेकवदनो, विजयाशस्त्रधारणः । पुत्रंजीवे त्वक्षफलः, कुमारजीवनामकः कर) स्यान्नक्तमालः, पूतीकश्चिरबिल्वकः । करजः श्लीपदारिश्च, प्रकीर्णः कलिनाशनः ।। १३८॥ ॥ १३९ ॥ ।। १४०॥ ।। १४१॥ ॥१४२॥ ॥ १४३॥ 3१४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy