________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सह सम्बन्धसादृश्ययोगपद्यसमृद्धिषु । साकल्ये विद्यमाने च हीही विस्मयहास्ययोः
॥ ५३॥ ननु च प्रश्ने दुष्टोक्तौ सम्यग्वादे स्तुतावपि । अपष्ठु चारौ निर्दोषे किमुत प्रश्नवादयोः
॥ ५४॥ विकल्पेऽतिशये चापि पुरस्तात् प्रथमेऽग्रतः । पूर्वस्यां च पुरार्थे चाभीक्ष्णं शीघ्रप्रकर्षयोः
॥ ५५ ॥ पौनःपुन्ये सन्तते चावश्यं निश्चयनित्ययोः । इदानीं साम्प्रतं वाक्यालङ्कारे तद्दिनं पुनः
॥५६॥ दिनमध्ये प्रतिदिने साम्प्रतं तूचितेऽधुना। समयानिकषे चान्तनिकटे चाऽन्तरा पुनः
॥ ५७ ॥ विनार्थे सन्निधौ मध्येऽभितोऽभिमुखकात्य॑योः । समीपोभयतः शीघ्रष्वग्रतः प्रथमाग्रयोः
॥५८॥ अन्ततोऽवयवोत्प्रेक्षापञ्चम्यर्थेषु शासने । पुरतोऽग्राद्ययोः पूर्वेधुपूर्वाह्णप्रभातयोः अहहेत्यद्भुते खेदेऽन्तरेणान्तर्विनार्थयोः । अहो बतानुकम्पायां खेदामन्त्रणयोरपि इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसङ्ग्रहेऽव्ययशब्दकाण्ड:
सप्तमः समाप्तः ॥ ७॥
॥६० ॥
30२
For Private And Personal Use Only