________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
।। १२ ।।
॥१३॥
|| १४॥
॥ १५ ॥
रतनारीचो मन्मथे शुनि स्त्रीणां च सीत्कृतौ । ऋषभध्वजः प्रथमजिनेन्द्रे शशिशेखरे मुनिभेषजं त्वगस्तिपथ्यायां लङ्घनेऽपि च । दशनोच्छिष्टो निःश्वासे चुम्बने दन्तवाससि अवग्रहणं रीढायां रोधनेऽथाऽवतारणम् । वस्त्राञ्चलार्चने भूतावेशेऽथ प्रविदारणम् दारणे युधि च परिभाषणं तु प्रजल्पने। नियमे निन्दोपालम्भोक्तौ चाथो मत्तवारण: प्रासादवीथीवरण्डे मत्तहस्तिन्यपाश्रये । मण्डूकपर्णोऽरलुकशोणकयोः कपीतने मण्डूकपर्णी मञ्जिष्ठाव्रीह्योर्गोजिह्विकौषधे । स्याद्रोमहर्षणाख्या तु रोमोद्गमे बिभीतके वातरायणः क्रकचे सायके शरसंक्रमे । निष्प्रयोजननरे चापि, (चाप्य)अवलोकितमीक्षिते अवलोकितस्तु बुद्धेऽपराजितोऽच्युते हरे । अजितेऽपराजिता तु दुर्गा श्वेता जयन्त्यपि उपधूपित आसन्नमरणे धूपितेऽपि च। . स्याद् गणाधिपतिर्विघ्ननायके पार्वतीपतौ पृथिवीपतिस्तु भूपे कृतान्ते ऋषभौषधे । मूर्धाभिषिक्तः प्रधानक्षत्रियक्षितिपालयोः यादसांपतिः पाश्यब्ध्योः वसन्तदूत आम्रके। पिके पञ्चमरागे वसन्तदूत्यतिमुक्तके पाटलायामथ सहस्रपादो यज्ञपुरुषे । कारण्डसूर्ययोः योजनगन्धा व्यासमातरि
॥ १७ ॥
॥ १८॥
॥ १९ ॥
॥ २०॥
॥ २१ ॥
॥ २२॥
૨૯૪
For Private And Personal Use Only