SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६५५ ॥ ॥६५६॥ ॥ ६५७ ॥ ॥६५८॥ ।। ६५९ ॥ ॥६६० ॥ पिटके परिचारे च पञ्चाला निवृदन्तरे। पाञ्चाली पुत्रिकागीत्योः पललं पङ्कमांसयोः तिलचूर्णे पललस्तु राक्षसे पाचलोऽनले। अनिले राधनद्रव्ये पाकलो द्विरदज्वरे पाकलं कुष्ठभैषज्ये पातालं वडवानले। रसातले पाटलं तु कुसुमश्वेतरक्तयोः पाटलः स्यादाशुव्रीहौ पाटला पाटलिद्रुमे । पांशुलो हरखट्वाङ्गे पुंश्चले पांसुला भुवि पातली मृत्तिकापात्रे नारीवागुरयोरपि । पिप्पलं सलिले वस्त्रच्छेदभेदेऽथ पिप्पल: निरंशुले वृक्षपक्षिभेदयोः पिप्पली कणा। पिङ्गलः कपिले वह्नौ रुद्रेऽर्कपारिपार्श्विके कपौ सुनौ निधेर्भेदे पिङ्गला कुमुदस्त्रियाम् । कारायिकायां वेश्यायां नाडीभेदेऽथ पित्तलम् पित्तवत्यारकूटे च पित्तला तोयपिप्पली। पिचुलो निचुले तोयवायसे झाबुकद्रुमे पिञ्जलं स्यात्कुशपत्रे हरिद्राभेऽथ पिच्छिलः । विज्जले पिच्छिला पोतकिकायां सरिदन्तरे शाल्मलौ शिशपायां च पिण्डिलो गणनापटौ । स्थूलजो पुष्कलस्तु पूणे श्रेष्ठेऽथ पुद्गल: काये रूपादिमद्रव्ये सुन्दराकार आत्मनि। पेशलः कुशले रम्ये फेनिलोऽरिष्टपादपे फेनिलं मदनफले बदरे फेनवत्यपि । बहुलं भूरिवियतोर्बहुलः पावके शितौ ॥ ६६१ ॥ ॥६६२ ॥ ॥ ६६३ ।। ।। ६६४॥ ॥ ६६५ ॥ ॥ ६६६ ॥ ૨૫૫ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy