________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २९५ ॥
॥ २९६ ॥
॥ २९७ ॥
॥ २९८ ॥
॥ २९९॥
॥ ३०० ॥
बृहती क्षुद्रवार्ताक्यां छन्दोवसानभेदयोः । महत्यां वाचि वार्धान्यां वेल्लितं कुटिले धृते प्लुते वेष्टितं लासके रुद्धे स्त्रीकरणान्तरे । शकुन्तो विहगे भासे श्रीपतिर्विष्णुभूपयोः शुद्धान्तः स्याद्रहःकक्षान्तरे राज्ञोऽवरोधने । संख्यावान्मितसुधियोः सरस्वानुदधौ नदे संवतः प्रलयेऽक्षद्रौ संहतं मिलिते दृढे। स्खलितं छलिते भ्रषे संस्कृतं लक्षणान्विते भूषिते कृत्रिमे शस्ते संघातो घातसङ्घयोः । संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः स्थपतिः सौविदेऽधीशे बृहस्पतीष्टयज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि परम्पराभवे पङ्क्तौ गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिञ्जनसङ्गयोः सम्मतिर्वाञ्छानुमत्योः समितियुधि सङ्गमे । साम्ये सभायामीर्यादौ संवित्तिय॑विवादयोः स्थापितं निश्चिते न्यस्ते स्तिमितौ क्लिननिश्चलौ । सिकताः स्युर्वालुकायां सिकता सैकते रुजि सुकृतं तु शुभे पुण्ये सुविधानेऽथ सुव्रता । सुखदोह्यसौरभेय्यां सुव्रतोऽर्हति सव्रते सुनीतिध्रुवमाता स्यात्सुनयोप्यथ सूनृतम् । मङ्गले प्रियसत्योक्तौ हसन्ती शाकिनीभिदि मल्लिकाङ्गारधान्योश्च हारितो विहगान्तरे । मुनौ छद्मन्यथाश्वत्थः पिपले गर्दभाण्डे
॥ ३०१ ॥
॥ ३०२ ॥
॥ ३०३ ॥
॥३०४ ॥
॥ ३०५ ॥
॥ ३०६॥
૨૨૫
For Private And Personal Use Only