SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २५९ ॥ ॥ २६० ॥ ।। २६१ ॥ ॥ २६२ ॥ ॥ २६३ ॥ ।। २६४ ॥ नरके नि:स्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदये। निष्ट्यूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः निवातो वातरहिते दृढसन्नाह आश्रये । निर्मुक्तो मुक्तनिर्मोकभुजगे निष्परिग्रहे निशान्तं सदने शान्ते प्रभातेऽप्यथ निर्वृतिः । मोक्षे मृत्यौ सुखे सौस्थ्ये निकृतिः शठशाठ्ययोः भर्त्सनेऽभिभवे क्षेपे नि:कृतिनिरुपद्रवे । अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ प्रभूतोद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहष्टयोः प्रहतं विस्तृते क्षुण्णे पलितं पङ्कतापयोः । पक्वकेशे केशपाके पण्डितः सिल्हधीमतोः प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ पर्याप्तं तु शक्ते पूर्णे निवारणे यथेष्टे प्रसृतस्त्वर्धाञ्जली वेगिविनीतयोः । तते च प्रसृता जङ्घा प्रमीतं प्रोक्षिते मृते पर्यस्तं तु हते स्रस्ते प्रपातः सौप्तिके भृगौ। पर्वतो गिरिदेवोः पक्षतिः प्रतिपत्तिथौ पक्षमूले प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पङ्क्तौ च प्रकृतिर्योनिशिल्पिनो: पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिर्विस्तृतिर्लता ॥ २६५ ॥ ॥ २६६ ॥ ॥ २६७ ॥ ।। २६८॥ ॥ २६९ ॥ ॥ २७० ॥ ૨૨૨ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy