SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ५२८॥ ।। ५२९॥ ।। ५३० ॥ ।। ५३१ ॥ ॥ ५३२ ॥ ॥५३३॥ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे बले प्राणेषु जन्तुषु सान्त्वं सामनि दाक्षिण्ये, सुवा मूर्वा स्रुवः स्रुचि। हवस्तु सप्ततन्तौ स्यानिदेशाह्वानयोरपि अंशुः सूत्रादि सूक्ष्मांसे, किरणे चण्डदीधितौ । आशा ककुभि तृष्णायामाशुस्तु व्रीहिशीघ्रयोः ईशः स्वामिनि रुद्रे च, स्यादीशा हलदण्डके। काशस्तृणे रोगभेदे कीशः कपो दिगम्बरे कुशो रामसुते दर्भे पापिष्ठे योक्त्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा वल्गा कुशं जले केशः शिरसिजे पाशपाणौ हीवेरदैत्ययोः । क्लेशो रागादौ दुःखे च, कोशः कोष इवाण्डके कुड्मले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोशेऽसिपिधाने, दर्शः सूर्येन्दुसङ्गमे पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि चर्मणि । दोषे वनमक्षिकायां खण्डने भुजगक्षते दशा व व्यवस्थायां, दशास्तु वसनाञ्चले । नाशः पलायने मृत्यौ, परिध्वस्तावदर्शने निशा हरिद्रयो रात्रौ, पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु, मृगपक्ष्यादिबन्धने कर्णान्ते शोभनार्थ: स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः मण्डभेदे पलपिण्डे सुपक्वकणिकेऽपि च । भूस्मृग् वैश्ये मानवे च, राशिर्मेषादिपुञ्जयोः ॥५३४॥ ॥५३५ ॥ ॥५३६ ॥ ॥ ५३७॥ ।। ५३८ ॥ ॥५३९॥ ૧લ્પ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy