SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || २७६ ॥ ॥ २७७ ॥ ॥ २७८ ॥ ॥ २७९ ॥ ॥ २८०॥ ॥ २८१॥ निशाकरे प्रभौ शके यक्षक्षत्रिययोरपि । रास्नैलापर्णीसाक्ष्यो रागो कामिनि रङ्क्तरि रोही रोहीतकेऽश्वत्थे, वटे लग्नं तु लज्जिते । राशीनामुदये सक्ते, लक्ष्म प्रधानचिह्नयोः वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने। वस्नं वस्त्रे धने मूल्ये, भृतौ वर्म पुनस्तनौ प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि । वर्णी पुनश्चित्रकार, लेखके ब्रह्मचारिणि वानं शुष्कफले शुष्के, सीवने गमने कटे। जलसंप्लुतवातोमिसुरङ्गासौरभेषु च वाग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे। विन्नं विचारिते लब्धे, स्थिते वृषा तु वासवे वृषभे तुरङ्गे पुंसि, शाखी तु द्रुमवेदयोः । राजभेदे शिखी त्वग्नौ, वृक्षे केतुग्रहे शरे चूडावति बलीवर्दे, मयूरे कुक्कुटे हये । शीनो मूर्खाजगरयोः, श्येन: शुक्ले पतत्त्रिणि स्वप्नः स्वापे सुप्तज्ञाने, स्थानं स्थित्यवकाशयोः । सादृश्ये सन्निवेशे च स्नानं स्नानीय आप्लवे स्त्यानं स्यास्निग्ध आलस्ये, प्रतिध्वानघनत्वयोः । सादी तुरङ्गमारोहे, निषादिरथिनोरपि स्वामी प्रभौ गुहे सून, पुष्पे सूना पुनः सूता । अधोजिह्वा वधस्थानं, सूनुः पुत्रेऽनुजे खौ हनुः कपोलावयवे, मरणामययोरपि । हरिद्रायामायुधे च, हली कृषकसीरिणो: ।। २८२ ॥ ॥ २८३ ।। ॥ २८४ ॥ ॥ २८५ ॥ ॥ २८६॥ ॥ २८७ ॥ १७४ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy