SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २४०॥ ॥ २४१ ॥ || २४२॥ ॥ २४३॥ ॥ २४४॥ ॥ २४५ ॥ बोद्धिबौद्धसमाधौ चाहद्धर्माप्तौ च पिप्पले । मधुश्चैवर्तुदैत्येषु जीवाशाकमधूकयोः गधु क्षीरे जले मद्ये, क्षौद्रे पुष्परसेऽपि च । मिद्धं चित्ताभिसंक्षेपे निद्रालसतयोरपि मुग्धो मूढे रम्ये मेधः क्रतौ मेधा तु शेमुषी। राधो वैशाखमासे स्याद्, राधा विद्युद्विशाखयोः विष्णुकान्तामलक्योश्च, गोपीवेध्यविशेषयोः । लुब्ध आकाङ्क्षिणि व्याधे, वधो हिंसकहिंसयोः वधूः पत्न्यां स्नुषानार्योः, स्पृक्काशारिवयोरपि । नवपरिणीतायां च, व्याधो मृगयुदुष्टयोः विद्धं सदृग्वेधितयोः क्षिप्ते विद्धिमूल्ययोः । प्रकारे भानविधिषु, विधिर्ब्रह्मविधानयोः विधिवाक्ये च दैवे च प्रकारे कालकल्पयोः । विधुश्चन्द्रे च्युते विरुल्लतायां विटपेऽपि च वृद्धः प्राज्ञे स्थविरे च, वृद्धं शैलेयरूढयोः । वृद्धिः कलान्तरे हर्षे, वर्द्धने भेषजान्तरे श्रद्धास्तिक्येऽभिलाषे च श्राद्धं श्रद्धासमन्विते । हव्यकव्यविधाने च, शुद्धः केवलपूतयोः स्कन्धः प्रकाण्डे कायेंऽसे, विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च, सन्धा स्थितिप्रतिज्ञयोः सन्धिर्योनौ सुरङ्गायां नाट्याङ्गे श्लेषभेदयोः । साधुजैनमुनौ वाधुषिके सज्जनरम्ययोः सिद्धो व्याड्यादिके देवयोनौ निष्पन्नमुक्तयोः । नित्ये प्रसिद्ध सिद्धिस्तु मोक्षे निष्पत्तियोगयोः ॥ २४६ ॥ ॥ २४७॥ ॥ २४८ ॥ ॥ २४९ ॥ ।। २५० ॥ ॥ २५१ ॥ ૧૧ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy