SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६२ ॥ ॥६३॥ ॥ ६४ ॥ ॥६५॥ ॥६६॥ ॥६७ ॥ भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् । नारायणे तीर्थपाद: पुण्यश्लोको बलिंदमः उरुकमोरुगायौ च तमोघ्नः श्रवणोऽपि च । उदारथिलतापर्णः सुभद्रः पांशुजालिक: चतुर्दूहो नवव्यूहो नवशक्तिः षडङ्गजित् । द्वादशमूलः शतको दशावतार एकहक् हिरण्यकेशः सोमोहिस्त्रिधामा त्रिककुत् त्रिपात् । मानंजरः पराविद्धः पृश्निगर्भः पराजितः हिरण्यनाभः श्रीगर्भो वृषोत्साहः सहस्रजित् । ऊर्ध्वकर्मा यज्ञधरो धर्मनेमिरसंयुतः पुरुषो योगनिद्रालुः खण्डास्यः शलिकाजितौ । कालकुण्ठो वरारोहः श्रीकरो वायुवाहनः वर्धमानश्चतुर्देष्ट्रो नृसिंहवपुरव्ययः । कपिलो भद्रकपिलः सुषेणः समितिंजयः क्रतुधामा वासुभद्रो बहुरूपो महाक्रमः । विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः रन्तिदेवः सिन्धुवृषो जितमन्युर्वृकोदरः । बहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः । पद्महासो महाहंसः पद्मगर्भः सुरोत्तमः शतवीरो महामायो ब्रह्मनाभः सरीसृपः । वृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक् स्थिरः शतानन्दः सरुश्चापि यवनारिः प्रमर्दनः । यज्ञनेमिर्लोहिताक्ष एकपाद्विपदः कपिः ॥६८॥ ॥६९ ॥ ॥ ७० ॥ ॥ ७१ ॥ ॥ ७२ ॥ ।। ७३ ॥ १३७ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy