SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३८ ॥ ॥ ३९॥ ॥४०॥ ॥४१॥ ॥४२॥ ॥४३॥ धनदे निधनाक्ष: स्यान्महासत्वः प्रमोदितः । रत्नगर्भ उत्तराशाधिपतिः सत्यसंगर: धनकेलि: सुप्रसन्नः परिविद्धोलका पुनः । वसुप्रभा वसुसारा शंकरे नन्दिवर्धनः बहुरूप: सुप्रसादो मिहिराणोऽपराजितः । कङ्कटीको गुह्यगुरुर्भगनेत्रान्तकः खरु: परीणाहो दशबाहुः सुभगोऽनेकलोचनः । गोपालो वरवृद्धो हि पर्यङ्कः पांशुचन्दनः कूटकृन्मन्दरमणिर्नवशक्तिर्महाम्बकः । कोणवादी शैलधन्वा विशालाक्षोऽक्षतस्वनः उन्मत्तवेषः शबरः शिताङ्गो धर्मवाहनः । महाकान्तो वह्निनेत्रः स्त्रीदेहा? नृवेष्टनः महानादो नराधारो भूरिरेकादशोत्तमः । जोटीजोटीङ्गोऽर्धकूटः समिरो धूम्रयोगिनौ उलन्दो जयतः कालो जटाधरदशाव्ययौ । संध्यानाटी रेरिहाणः शङ्कुश्च कपिलाञ्जनः जगद्रोणिरर्धकालो दिशांप्रियतमोऽतलः । जगत्स्रष्टा कटाटङ्कः कटप्रूहीरहृत्कराः गौतमी कौशिकी कृष्णा तामसी बाभ्रवी जया । कालरात्रिर्महामाया भ्रामरी यादवी वरा बर्हिध्वजा शूलधरा परमब्रह्मचारिणी। अमोघा वन्ध्यनिलया षष्ठी कान्तारवासिनी जाङ्गुली बदरी वासा वरदा कृष्णपिङ्गला । दृषद्वतीन्द्रभगिनी प्रगल्भा रेवती तथा ॥४४॥ ॥ ४५ ॥ ॥ ४६॥ ॥४७॥ ॥ ४८ ॥ ।। ४९ ॥ 234 For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy