SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १४८॥ ॥ १४९ ॥ || १५० ॥ ॥ १५१॥ ।। १५२ ॥ ॥ १५३॥ आभा राढा विभूषाश्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां सुषमा साऽतिशायिनी संस्तवः स्यात् परिचय आकारस्त्विङ्ग इङ्गितम् । निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् । निष्ठानिर्वहणे तुल्ये प्रवहो गमनं बहिः जाति: सामान्य व्यक्तिस्तु विशेषः पृथगात्मिका। तिर्यक् साचिः संहर्षस्तु स्पर्धा द्रोहस्त्वपक्रिया वन्ध्ये मोघाफलमुधा अन्तर्गडु निरर्थकम् । संस्थानं संनिवेश: स्यादर्थस्यापगमे व्ययः संमूर्छनं त्वभिव्याप्तिर्भेषो भ्रंशो यथोचितात् । अभावो नाशे संक्रामसंक्रमौ दुर्गसंचरे नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः । समौ विस्रम्भविश्वासौ परिणामस्तु विक्रिया चक्रावर्तो भ्रमो भ्रान्तिर्धमिपूर्णिश्च घूर्णने । विप्रलम्भो विसंवादो विलम्भस्त्वतिसर्जनम् उपलम्भस्त्वनुभवः प्रतिलम्भस्तु लम्भनम् । नियोगे विधिसंप्रैषौ विनियोगोऽर्पणं फले लवोऽभिलावो लवनं निष्पावः पवनं पवः । निष्ठेवष्ठीवनष्ठ्यूतष्ठेवनानि तु थूत्कृते निवृत्तिः स्यादुपरमो व्यवोपाभ्यः परा रतिः । विधूननं विधुवनं रिडणं स्खलनं समे रक्ष्णस्त्राणे ग्रहो ग्राहे व्यधो वेधे क्षये क्षिया । स्फरणं स्फुरणे ज्यानिर्जीर्णावथ वरो वृतौ ॥ १५४ ॥ ॥ १५५ ॥ ॥ १५६ ॥ ।। १५७ ॥ ॥ १५८ ॥ ।। १५९॥ ૧૨૯ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy