________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४८॥
॥ १४९ ॥
|| १५० ॥
॥ १५१॥
।। १५२ ॥
॥ १५३॥
आभा राढा विभूषाश्रीरभिख्याकान्तिविभ्रमाः । लक्ष्मीश्छाया च शोभायां सुषमा साऽतिशायिनी संस्तवः स्यात् परिचय आकारस्त्विङ्ग इङ्गितम् । निमित्ते कारणं हेतुर्बीजं योनिर्निबन्धनम् निदानमथ कार्यं स्यादर्थः कृत्यं प्रयोजनम् । निष्ठानिर्वहणे तुल्ये प्रवहो गमनं बहिः जाति: सामान्य व्यक्तिस्तु विशेषः पृथगात्मिका। तिर्यक् साचिः संहर्षस्तु स्पर्धा द्रोहस्त्वपक्रिया वन्ध्ये मोघाफलमुधा अन्तर्गडु निरर्थकम् । संस्थानं संनिवेश: स्यादर्थस्यापगमे व्ययः संमूर्छनं त्वभिव्याप्तिर्भेषो भ्रंशो यथोचितात् । अभावो नाशे संक्रामसंक्रमौ दुर्गसंचरे नीवाकस्तु प्रयामः स्यादवेक्षा प्रतिजागरः । समौ विस्रम्भविश्वासौ परिणामस्तु विक्रिया चक्रावर्तो भ्रमो भ्रान्तिर्धमिपूर्णिश्च घूर्णने । विप्रलम्भो विसंवादो विलम्भस्त्वतिसर्जनम् उपलम्भस्त्वनुभवः प्रतिलम्भस्तु लम्भनम् । नियोगे विधिसंप्रैषौ विनियोगोऽर्पणं फले लवोऽभिलावो लवनं निष्पावः पवनं पवः । निष्ठेवष्ठीवनष्ठ्यूतष्ठेवनानि तु थूत्कृते निवृत्तिः स्यादुपरमो व्यवोपाभ्यः परा रतिः । विधूननं विधुवनं रिडणं स्खलनं समे रक्ष्णस्त्राणे ग्रहो ग्राहे व्यधो वेधे क्षये क्षिया । स्फरणं स्फुरणे ज्यानिर्जीर्णावथ वरो वृतौ
॥ १५४ ॥
॥ १५५ ॥
॥ १५६ ॥
।। १५७ ॥
॥ १५८ ॥
।। १५९॥
૧૨૯
For Private And Personal Use Only