________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४०१ ॥
॥ ४०२॥
॥ ४०३ ॥
॥ ४०४ ॥
॥ ४०५ ॥
दाक्षाय्यो दूरदृग् गृध्रोऽथोत्क्रोशो मत्स्यनाशनः । कुररः कीरस्तु शुको रक्ततुण्ड: फलादनः शारिका तु पीतपादा गोराटी गोकिराटिका । स्याच्चर्मचटकायां तु जतुकाऽजिनपत्रिका वल्गुलिका मुखविष्ठा परोष्णी तैलपायिका। कर्करेटुः करेटुः स्यात्करटुः कर्कराटुकः आटिराति: शरारि: स्यात्कृकणककरौ समौ । भासे शकुन्त: कोयष्टौ शिखरी जलकुक्कुभः पारापतः कलरवः कपोतो रक्तलोचनः । ज्योत्स्नाप्रिये चलचञ्चुचकोरविषसूचकाः जीवंजीवस्तु गुन्द्रालो विषदर्शनमृत्युकः । व्याघ्राटस्तु भरद्धाजः प्लवस्तु गात्रसंप्लव: तित्तिरिस्तु खरकोणो हारीतस्तु मृदङ्कुरः । कारण्डवस्तु मरुलः सुगृहश्चञ्चुसूचिकः कुम्भकारकुक्कुटस्तु कुक्कुभः कुहकस्वनः । पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपक: छेका गृह्याश्च ते गेहासक्ता ये मृगपक्षिणः ।
। इति खचराः पञ्चेन्द्रियाः । मत्स्यो मीनः पृथुरोमा झषो वैसारिणोऽण्डजः सङ्घचारी स्थिरजिह्व आत्माशी स्वकुलक्षयः । विसारः शकली शल्की शंवरोऽनिमिषस्तिमिः सहस्रदंष्ट्रे वादाल: पाठीने चित्रवल्लिकः । शकुले स्यात्कलकोऽथ गडकः शकुलार्भकः
॥४०६ ।।
॥ ४०७॥
॥४०८॥
॥ ४०९ ॥
॥ ४१० ॥
॥ ४११ ॥
૧૧૪
For Private And Personal Use Only