SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org व्याघ्रादयो लोमविषा नखविषा नरादयः । लालाविषास्तु लूताद्याः कालान्तरविषाः पुनः मूषिकाद्या दूषीविषं त्ववीर्यमौषधादिभिः । कृत्रिमं तु विषं चारं गरश्चोपविषं च तत् भोगोऽहिकायो दंष्ट्राशीर्दव भोग: फट: स्फट: । फणोऽहिकोशे तु निर्वयनीनिर्मोककझुकाः ॥ इति स्थलचराः पञ्चेन्द्रियाः ॥ विहगो विहङ्गमखगौ पतगो विहङ्गः शकुनिः शकुन्ति: शकुनौ विवयः शकुन्ताः । नभसङ्गमो विकिरपत्ररथौ विहायो द्विजपक्षिविष्किरपतत्त्रिपतत्पतङ्गाः पित्सन् नीडाण्डजो गौकाश्चञ्चश्चञ्चः सृपाटिका । त्रोटिश्च पत्त्रं पतत्त्रं पिच्छं वाजस्तनूरुहम् पक्षो गरुच्छदश्चापि पक्षमूलं तु पक्षतिः । प्रडीनोड्डीनसण्डीनडयनानि नभोगतौ पेशी कोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् । मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी शुक्लापाङ्गोऽस्य वाक् केका पिच्छं बर्हं शिखण्डकः । प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ वनप्रियः परभृतस्ताम्राक्षः कोकिलः पिकः । कलकण्ठः काकपुष्टः काकोऽरिष्टः सकृत्प्रजः आत्मघोषश्चिरजीवी घूकारि : करटो द्विकः । एकदृग्बलिभुग्ध्वाङ्क्षोमौकुलिर्वायसोऽन्यभृत् Acharya Shri Kailassagarsuri Gyanmandir ૧૧૨ For Private And Personal Use Only ॥ ३७९ ॥ ॥ ३८० ॥ ।। ३८१ ॥ ॥ ३८२ ॥ ॥ ३८३ ॥ ॥ ३८४ ॥ ॥ ३८५ ॥ ॥ ३८६ ॥ ॥ ३८७ ॥ ॥ ३८८ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy