SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् । महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः इक्ष्वाकुकुलसंभूताः स्याद्द्द्वाविंशतिरर्हताम् । मुनिसुव्रतनेमी तु हरिवंशसमुद्भवौ नाभिश्च जितशत्रुश्च जितारिरथ संवरः । मेघो धरः प्रतिष्ठश्च महासेननरेश्वरः सुग्रीवश्च दृढरथो विष्णुश्च वसुपूज्यराट् । कृतवर्मा सिंहसेनो भानुश्च विश्वसेनराट् सूरः सुदर्शन: कुम्भ: सुमित्रो विजयस्तथा । समुद्रविजयश्चाश्वसेनः सिद्धार्थ एव च मरुदेवा विजया सेना सिद्धार्था च मङ्गला । ततः सुसीमा पृथ्वी लक्ष्मणा रामा ततःपरम् नन्दा विष्णुर्जया श्यामा सुयशाः सुव्रताचिरा । श्रीदेवी प्रभावती च पद्मा वप्रा शिवा तथा वामा त्रिशला क्रमतः पितरो मातरोर्हताम् । स्याद्गोमुखो महायक्षस्त्रिमुखो यक्षनायकः तुम्बुरुः कुसुमचापि मातङ्गो विजयोऽजितः । ब्रह्मा यक्षेट् कुमारः षण्मुखपातालकिन्नराः गरुडो गन्धर्वो यक्षेट् कुबेरो वरुणोपि च । भृकुटिर्गोमेधः पार्श्वो मातङ्गोर्हदुपासका: चक्रेश्वर्यजितबलादुरितारिव कालिका । महाकाली श्यामा शान्ता भृकुटिच सुतारका अशोका मानवी चण्डाविदिता चाङ्कुशा तथा । कन्दर्पा निर्वाणी बला धारिणी धरणप्रिया For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1138 11 ॥ ३५ ॥ ॥ ३६ ॥ 11 39 11 ॥ ३८ ॥ ॥ ३९ ॥ 1180 11 ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥ ॥ ४५ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy