________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२० ॥
॥ १२१ ॥
।। १२२ ॥
नामप्रकरणं स्याच्च ततोऽपि युष्मदस्मदोः कारकतद्धितस्त्रीश्च समासाख्यातकृत्ततः अनेनाऽनुक्रमेणैवा-पठत् सूत्रं सरस्वती। ततःपरमृजुश्चक्रे श्रीमद्भिरनुभूतिभिः विद्वच्चिन्तामणिग्रन्थः कण्ठपाठे पठन्ति ये । तेषां वक्त्रे नरीनति सर्वदा श्रीसरस्वती श्रीविधिपक्षगच्छेशा: सूरिकल्याणसागराः । तेषां शिष्यैर्वराचार्यैः सूरिविनयसागरैः सारस्वतस्य सूत्राणां पद्यबन्धो विनिर्मितः । विद्वचिंतामणिग्रन्थः कण्ठपाठस्य हेतवे पुष्पदन्तौ मही गङ्गा यावन्मेरुर्महार्णवः । तावनन्दत्वयं ग्रन्थो गी:सूत्रामृतमध्यराट् सारस्वतस्य वक्तव्या-न्युदाहरणसंयुतैः । विनयसागराचार्यै – रलेखिषत सत्वरम्
॥ १२३॥
॥ १२४ ॥
॥ १२५ ॥
॥१२६ ॥
वाचनाचार्यश्रीवल्लभगणिविरचितम् ॥ विद्वत्प्रबोधशास्त्रम् ॥
प्रथमः परिच्छेदः सारदां शारदां देवीं श्रीगुरुं सुगुरुं पुनः । प्रणम्य क्रियते शास्त्रं विद्वत्प्रबोधनामकम् तत्र संयोगिवोधैर्वर्ण्यते वस्तुवर्णना । सकर्णलब्धवर्णानां प्रबोधाय प्रबोधदा
॥ २॥
3८८
For Private And Personal Use Only