SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १२० ॥ ॥ १२१ ॥ ।। १२२ ॥ नामप्रकरणं स्याच्च ततोऽपि युष्मदस्मदोः कारकतद्धितस्त्रीश्च समासाख्यातकृत्ततः अनेनाऽनुक्रमेणैवा-पठत् सूत्रं सरस्वती। ततःपरमृजुश्चक्रे श्रीमद्भिरनुभूतिभिः विद्वच्चिन्तामणिग्रन्थः कण्ठपाठे पठन्ति ये । तेषां वक्त्रे नरीनति सर्वदा श्रीसरस्वती श्रीविधिपक्षगच्छेशा: सूरिकल्याणसागराः । तेषां शिष्यैर्वराचार्यैः सूरिविनयसागरैः सारस्वतस्य सूत्राणां पद्यबन्धो विनिर्मितः । विद्वचिंतामणिग्रन्थः कण्ठपाठस्य हेतवे पुष्पदन्तौ मही गङ्गा यावन्मेरुर्महार्णवः । तावनन्दत्वयं ग्रन्थो गी:सूत्रामृतमध्यराट् सारस्वतस्य वक्तव्या-न्युदाहरणसंयुतैः । विनयसागराचार्यै – रलेखिषत सत्वरम् ॥ १२३॥ ॥ १२४ ॥ ॥ १२५ ॥ ॥१२६ ॥ वाचनाचार्यश्रीवल्लभगणिविरचितम् ॥ विद्वत्प्रबोधशास्त्रम् ॥ प्रथमः परिच्छेदः सारदां शारदां देवीं श्रीगुरुं सुगुरुं पुनः । प्रणम्य क्रियते शास्त्रं विद्वत्प्रबोधनामकम् तत्र संयोगिवोधैर्वर्ण्यते वस्तुवर्णना । सकर्णलब्धवर्णानां प्रबोधाय प्रबोधदा ॥ २॥ 3८८ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy