SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ९६ ॥ ॥ २७॥ ॥ ९८॥ ।। ९९ ॥ ॥१००॥ ॥ १०१॥ कासादिप्रत्ययादाम् कस्-भूपरोऽस्य पदत्रयम् । पदं द्विकं भुवो वुक् स्याद् ईटो ग्रहां द्विकं पदम् नामिनोऽचतुण्ाँ धो ढ आख्यातस्य भवन्ति च । सम्पूर्णानि च सूत्राणि ह्यष्टसप्ततिसंहितम् कृत्कर्तरि तृवुणौच नाम्युपधात् क एव च । पचिनन्दिग्रहादेर-युणिन्येकादशाक्षरम् दृशादे: शो ज्वलादेण: कार्येऽणस्य पदद्वयम् । आतो डो नाम्नि चाटव-थेख:ख्येजां खशेव वै ख्युट करणे भजां विण् च द्वे सूत्रे द्विपदे अमू । आतो मनिप्क्वनिप् वनि-प: क्विप् दृशस्तो दृशेः टक्सकौ चोपमाने का-र्येऽस्मिन् पञ्च पदानि च । आ सर्वादेः किमिदम: कीश् सूत्रं द्विपदं ह्यदः अदसोऽमू णिनिश्वैक-पदमतीत एव च । क्विब्वनिब्डाः पदं चैकं तथा क्तक्तवतू भवेत् क्वसुक्वानौ णवेवच्च सप्ताक्षरं पदं द्विकम् । स्यात् शतृशानौ तितेवत् क्रियायां च दशाक्षरम् स्याद् विदेर्वा वसुश्चाऽथ मुगानेतः पदं त्रिकम्। शीले तृन्निष्णुस्नुक्नुः षा-कोकण: पदमेककम् यङ ऊकस्तथाऽलुक्च वाऽन्यत्र पुनरादृतः । किढिश्च भूते जीतां तक् सदोणादय इत्यथ भवेच्च तुम् तदर्थायां भविष्यति पदं त्रिकम् । घञ् भावे आत: संज्ञाया-मकर्तरि च सप्तकम् स्वरादेर्मदां मूर्ती घ-नो ट्वितोऽथुवितस्त्रिमक् । तत्कृते सप्त नकी स्यात् क्तो नपुंसक इत्यपि ॥ १०२ ॥ ॥ १०३ ॥ ।। १०४॥ ॥ १०५ ॥ ॥ १०६॥ ॥ १०७॥ 345 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy