________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुद्धिअं अलाबु तुंब, निबंधणं कारणं निआणं च। विलओ सूरत्थमणं, संखोहो संभमो तासो
।। १७६ ॥ उल्लूरिअं उक्कडिअं, जिंघिअं ओसिंघिअंच अग्घायं। निविटुं उवहुत्तं, तिरोहिअं पिहिअं अंतरिअं
।। १७७॥ उद्दालिअं अच्छिण्णं, अक्खित्तं अंछिअं च कढिअयं । पण्णाडिअयं परिहट्टिअं, च ओसरिअं ओसकं ॥१७८ ॥ उत्थल्लिअं उच्छलिअं, पच्छाइअ-नूमिआई वइआई। निद्धाडिअयं नीणिअं, ओहीरंतं च सीअंतं
॥१७९ ॥ उण्णालिअं उण्णामिअं, उवगयं उवसप्पिअंच अल्लीणं । चुण्णइअं चुण्णाहयं, उच्चिडिमं मुक्कमज्जायं ॥१८० ॥ उद्धंकयं ऊसविअं, फुडिअं फुलिअंच दलिअं उद्धरिअं। संवेल्लिअं मउलिअं, परिहायं दुब्बलं झीणं
॥१८१ ॥ मुसुमूरिअयं चुण्णिअं, उड्डिहिअ-उक्खोडिआइं उक्खित्तं । मुरुमुरिअं रूरुइअं, उण्णुइअं भुक्किअं जाण ॥१८२ ॥ अवचिअं उच्चिणिअ-ऽत्थे, तडिअं तड्डविअयं विरल्लिअयं । उव्वमिअं उग्गिलिअं, छुहाइअं भुक्खिअं छायं ॥१८३ ।। ताडिअं आओडिअयं, निसुअं आयण्णिअंनिसामिअयं । पज्जत्तं च पहुत्तं, पणामिअं दिण्णं उवणीअं
॥१८४॥ संदिद्धं संसइअं, घोलिअ-दुंदुल्लिआई भमिअ-ऽत्थे। संदिटुं अप्पाहिअं, उल् तित्तं च तण्णायं
॥ १८५ ॥ रंखोलिरं पहोलिरं, उव्वेल्लं पसरिअं पयल्लं च । संकोडिअंनिउंचिअं, उत्तेजिअयं च तोरविअं ।। १८६ ॥ ऊसित्तं ओलित्तं, पयारिअं वंचिअंच वेलविरं। उब्भालिअं उप्पुणिअं, लहुइअं ओहामिअंतुलिअं ॥१८७॥
૩૧૫
For Private And Personal Use Only