SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८०॥ ॥१८१ ॥ ॥ १८२ ॥ ॥ १८३ ॥ ॥ १८४ ॥ ॥ १८५ ॥ चारोऽवसर्पः प्रणिधि-निगूढपुरुषश्चरः । तद्वानुक्तः सहस्राक्षः, सत्यार्थ सूनृतं ऋतम् अत्यन्ताय चिरायेति, प्राहेऽकस्माद् बलादिति । प्रायेणेति कृतिश्चेति, विभक्तिप्रतिरूपकम् अभियोगोद्यमोद्योगा, उत्साहो विक्रमो मतः । रम्भा स्त्री कदली चिह्न, मोचा सारतरुश्च सा कीनाश: कृपणो लुब्धो, गृध्नुर्दीनोऽभिलाषुकः । रहोऽनुरहसोपांशु, रहस्यं च भिनत्ति कः? कीचको ध्वनिमद्वेणु-स्तालो गेयक्रमोद्भवः । पुष्करं मुरजं पद्मं, हस्तिहस्ताग्रनामकम् निस्तलं वर्तुलं वृत्तं, स्थपुटं विषमोन्नतम् । दीर्घ प्रांशु विशालं च, बहुलं पृथुलं पृथु उल्बणं दारुणं तिग्मं, घोरं तीव्रोग्रमुत्कटम् । शीतकं तिमिरं याप्यं, मन्दं विद्धि विलम्बितम् सौहार्द सौहृदं हार्द, सौहृद्यं सख्यसौरभम् । मैत्री मैत्रेयिकाऽजयँ, साहाय्यं सङ्गतं मतम् स्वभावः प्रकृतिः शीलं, निसर्गो विस्रसा निजः । योग्या गुणनिकाऽभ्यासः, स्यादभीक्ष्णं मुहुर्मुहुः मृषाऽलीकं मुधा मोघं, वितथं विफलं वृथा। विधुरं व्यसनं कष्टं, कृच्छ्रे गहनमुद्धरेत् समस्तं सकलं सर्वं, कृत्स्नं विश्वं तथाऽखिलम्। शकलं विकलं खण्डं, शल्कं लेशं लवं विदुः मर्म कोषं च कलह, परिवादं छलं नयेत् । शोणितं लोहितं रक्तं, रुधिरं क्षतजाऽसृजम् ॥ १८६ ॥ ।। १८७॥ ॥ १८८॥ ।। १८९ ॥ ॥ १९०॥ ॥ १९१ ॥ ૨૯૪ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy