________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थौरी स्थूर्यपि ककुदे ककुत्कुकुदमित्यपि। नैचिकं नैचिकी च स्यान्मलिनी बालगर्भिणी
॥ ३० ॥ पवित्रं गोमये छागे शुभोऽथ भषक: शुनि । सरमा देवशुन्यां च यमरथोऽपि सैरिभे
॥ ३१ ॥ पारिन्द्र इव पारीन्द्रः शरभेऽष्टापदोऽपि च । सृगालवच्छृगालोऽपि प्लवगः प्रवगोऽपि च
॥३२॥ वानायुरपि वातायुरुन्दरोऽपि च मूषके। हीकुर्वन्बिडालोऽपि गोकर्णोऽपि भुजङ्गमे
॥ ३३ ॥ जलव्यालेऽलीगर्दोऽपि शेषः स्यादेककुण्डलः । आशीराशी च दंष्ट्रायां निर्मोके निर्लयन्यपि
॥ ३४॥ पतत्त्री पतत्रिरपि पिच्छं पिञ्छमपि स्मृतम् । परपुष्टयन्यभृतौ च पिके बर्हिणि बहिणः
॥ ३५ ॥ वायसे बलिपुष्टोऽपि द्रोणोऽपि द्रोणकाकवत् । सारस्यां लक्ष्मणी क्रौञ्च्यां क्रुञ्चा चाषे दिविः किकिः ॥ ३६ ॥ किकिदीविरपि प्रोक्तष्टिट्टिभे टीटिभोऽपि च । कलविङ्के कुलिङ्गोऽपि दात्यूहे कालकण्ठकः ॥ ३७॥ दात्योहोऽपि बलाका च बकेरुविसकण्ठिका । मेधाव्यपि शुके तैलपायिकायां निशाटनी कपोते पारावतोऽपि मत्स्ये मच्छोऽथ तन्तुणे । स्मृतो वरुणपाशोऽपि नके शङ्कुमुखोऽपि च ॥ ३९ ॥ उहार: कूर्म इत्येष तिर्यक्काण्ड: शिलोञ्छितः
पञ्चम काण्ड: नारकास्तु नैरयिकाः पाताले तु तलं रसा
॥ १ ॥
॥ ३८ ॥
વળ0
For Private And Personal Use Only