SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ४३॥ ॥ ४४ ॥ ॥ ४५॥ ॥४६॥ ॥४७॥ ॥४८॥ निकृष्टे त्वपकृष्टं स्याद्धमं चाऽवमं समे। याप्यं याव्यं रेप-रेफौ रेपो रेफश्च सान्तिमे अर्वाऽर्वाणोऽसेचनकमासेचनकमित्यपि । दर्शनाद् दृगतर्पेऽर्थे, शोभने मञ्ज-मञ्जुलौ रम्यं रमणीयं सौम्यं सोमं बन्धूर-बन्धुरे। नमेऽपि कमनीयं स्यात् काम्यं कनं मनोरमम् रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके। शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् नव्यवद् नूतनं नूलं, जीर्णं जरति जर्णवत् । प्रणं प्रीणं पुराणं च प्रतनं च पुरातनम् प्रत्नं चिरत्नं च चिरन्तनम्, परुद्भवे मतम् । परुत्तनं परुन्तमं परुत्नं च, परारिजे परात्नं परारिन्तनं परारितनमित्यपि । पार्वे तालव्यदन्त्यान्तमभ्यासं सन्निधानवत् सन्निधिरन्तिकतमे नेदीयो नेदिष्ठं स-ठम् । अतिदूरे दवीयः स-ठं दविष्ठमनश्वरे सनातनं सदातनं शाश्वतिकं च शाश्वतम् । अतिस्थिरे स्थेयं स्थास्नु स-ठं स्थेष्ठं च, जङ्गमे चरं चराचरं तद्वच्चरिष्णुवदिहाऽस्थिरे । परिप्लवं पारिप्लवं चञ्चलं च चलाचलम् चलं चपलं चटुलं कमनं कम्प्रमष्यथ । अधोमुखेऽवनतं स्यादानतं, कुटिले पुनः वकं वकं च वक्रिश्चानुगे चान्वगन्वक्षवत् । असहाये चैकाक्येक एककोऽनन्यवृत्तिके ॥४९॥ ॥ ५० ॥ ॥५१॥ ॥ ५२ ।। ॥ ५३॥ ॥ ५४॥ ૨૫૩ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy