SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धौरितकं धोरणं च धौर्यं स्यान्मुखयन्त्रणे । खलीनं खलिन - कवी कविका कवियं कविः सन्नाहऽस्य प्रक्षरं प्रखरोऽस्त्री रश्मि-रस्मिके । रुक् च वल्गा वल्गो वागाऽश्वतरे वेगतः सरः वेस वेसरादश्वायां जाते, मुकयस्तथा । मुकुयो द्वौ मृगभेदे, गर्दभ्यश्वतरात्मजे अप्युष्ट्रे तु मय-मयू क्रमेलश्च क्रमेलकः । दाशेरक: सदाशेर, उक्ष्णि शक्वर- शाक्वरौ शाङ्करश्च वृषा नान्तो वृषोऽपि वृषभर्षभौ । शण्डे षण्डोऽपीड्वरः स्यादित्वरः, विद्धनासिके नस्योतो नस्तितो नस्तोत: स-ठौ प्रष्ठ- पष्ठतः । वाड, दमयो जितहलवोद्रोरेकधुरावहे एकधुरीणैकधुरौ, धूर्वहे तु धुरन्धरः । धूरीणधुर्य धौरेया धौरेयकोऽथ पृष्ठ्यके स्थौरी स्थूरी स्थूली, षोड: षोडन् षोडत इत्यपि । पड्दन्ते, सकूटे तु कुकुदे ककुदं ककुत् स्त्रीचिह्ने शैलाग्रे श्रेष्ठेऽपि द्वयमन्तिमम् । नैचिकं नैचिकी शीर्षे कूणिकायां तु कूणिवत् शृङ्गं शृङ्गः शृङ्गिः शृङ्गी विषाणोक्ता विषाण्यपि । विषाणं विषाणो गव्यां गौर्द्वयोरनुडुाहो Acharya Shri Kailassagarsuri Gyanmandir अनुड्वाही तम्पा तम्बा माहेयी सह माहया । स्रवद्गर्भा त्ववतोका एतोका चोत्तमा च गौः नैचिकी निचिकी नीचिकी नीचीक्यऽप्यकोपना । सूरता सुरता सूरथा सुरथाऽथ गोकुले २४३ For Private And Personal Use Only ॥ ३०० ॥ ॥ ३०१ ॥ ॥ ३०२ ॥ ॥ ३०३ ॥ ।। ३०४ ॥ ॥ ३०५ ॥ ॥ ३०६ ॥ ।। ३०७ ॥ ॥ ३०८ ॥ ॥ ३०९ ॥ ॥ ३१० ॥ ॥ ३११ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy