SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २१७ ॥ || २१८ ॥ ॥ २१९ ॥ ॥ २२० ॥ ॥ २२१ ॥ किरातो हैमे कुष्ठे तु वर्यद्वादशसंयुते । वानीरं वानीरजं च व्याप्यमाप्यं च तद्भिदि शतरुषा शतारुश्च सन्तोऽथो कत्पले पुनः । काफलं कटफलस्तद्वत् केटर: कैटय तथा अजमोदायां तु मयूरो भवेद् हस्तमयूरकः । यवानिका यवानी च यमानिका यमान्यपि झिण्ट्यां सैरेयश्च सैरीयक: सहचरान्वितः । सहाचरो नीलझीण्ट्यां वाणो वाणाथ पीतिका कुरुबकः कुरुण्टक: सहाचर: सहाच्चरः । सहचरी शतपुष्पा सितच्छत्राऽतिच्छत्रका मिशिर्मिशी मिसि-मिस्यौ मधुरा तु मधूरिका । सालेयो दन्त्यतालव्यो मिशी मिशिर्मिसी मिसिः मिश्रेया कोकिलाक्षे तु क्षुर इक्षुर इत्यपि । शङ्खिन्यां तु चोरपुष्पी चौर्यथो खरकाष्ठिका काष्ठिकापि बलायां स्याद् नागबलायां तु द्वे पुनः । गङ्गेष्ठिका गङ्गेरुका महाबलायां संगता सहदेवी देवसहा हिङ्गुपत्र्यां तु कारवी । करवी कबरी तद्वत् कवरी बाष्पिकायुता बाष्पीका पृथु-पृथ्व्यौ च स्याद् मयूरशिखोऽप्यसौ । मयूरो लोचत: ख्यातो मस्तको मर्कटोऽपि च श्यामलतायां गोपे च गोपी गोपालिका तथा । गोपवल्ली शारिवावद् भवेदुत्पलशारिवा चोराख्यगन्धद्रव्ये तु गणवद् गणहासकः । शुषिरायां नटी-नल्यौ ग्रन्थिपणेऽशुकं मतम् ॥ २२२॥ ॥ २२३ ॥ ॥ २२४ ॥ ॥ २२५ ।। ॥ २२६॥ || २२७॥ ૨૩૬ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy