SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १४४ ।। ॥ १४५ ॥ ॥ १४६ ॥ ।। १४७॥ ।। १४८॥ ॥ १४९ ॥ पुन्नागे केशरो दन्त्य-तालव्यमध्यः केशवः । बकुले केशरस्तद्वत् केसर: सिंहकेसरः मालूरे बिल्वो बिल्वी च, पर्णगुच्छे कुरण्टकः । कुरुण्टक-कुरण्डको किङ्करातवदीरितः किङ्किराटः, पलाशे तु दन्त्य-तालव्यमध्यगः । किसुकस्तृणराजे तु तलस्तालश्च तद्भिदि तालि-ताडी, देवताडे देवताडी खरागरी । खरागर्यो समे प्रोक्ते अगरीवद् गिरागरी मोचायां तु रम्भा रम्भः कदलि: कदलोऽपि च। कन्दलस्त्रिषु वारणवुषा बुषा बुसान्विता हयमारे करवीरः कणवीरस्तथा मतः । प्रतिहास: प्रतीहासः स्याद् गिरिमल्लिका कुटः कौटजः कुटज: कोटी, तत्फले त्विन्द्र-भद्रतः । यवं कलिङ्ग कलिङ्गा, वेतसे वेतसी रथः रथाभ्रपुष्पोऽभ्रपुष्पः, कौलौ तु बदरी भवेत् । बदरिस्तथा कर्कन्धुः कर्कन्धूः कर्कुन्धुवत् कर्कुन्धुर्घट्टा घोण्टा च गोपघोण्टातने भवा। नीपे कदम्ब-कलम्बौ शालस्तालव्य-दन्त्यवान् सर्जे फेनिले त्वरिष्ठो रिष्ठोऽपि पिचुमन्दवत् । पिचुमर्दोऽपि निम्बेऽथ कर्पासे पिचुतूलयुक् पिचुस्तूलः पिचव्यश्च, कृतमाले त्वारग्वधः । आर्वधारगवधौ च शम्पाकश्च सम्पाकवत् वृषे वृषक-वृषभावाटरूषोऽटरूषकः । अटरुषोऽटरुषक आटरूषो अटाद् रुषः ।। १५० ॥ ।। १५१ ॥ || १५२॥ ॥ १५३॥ ॥ १५४ ॥ ॥१५५ ॥ २30 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy