SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ८४॥ ।। ८५ ॥ ॥८६॥ ।। ८७॥ || ८८ ॥ ।। ८९ ॥ मनोगुप्तायां नेपाली नैपाली च मन:शिला। शिला सिन्दूरे शृङ्गारे भवेच्छृङ्गारभूषणम् हंसपादे हिङ्गुलोऽस्त्री हिङ्गुलुः स्यादथाश्मजे । गिरिजं गैरेयं शैलं शैलेयं च शिलाजतु बोले गोपरसो गोपो रसो गन्धरसान्वितः । रत्ने मणिश्च माणिक्यं वैडूर्य वालवायजे वैडूर्यमपीन्द्रनीले महानीलं तथाङ्सरौ । पनिकः पदिकश्चापीन्द्रकीलेऽपि वज्रके हीरच हीरको, राजपट्टे प्रोक्तो विराटजः । वैराटोऽपि चन्द्रकान्ते चान्द्रोऽपि, स्फटिके मतम् स्फाटिकं च, शुक्तिजे तु मुक्ता मुक्ताफलान्विता । मौक्तिकं च मकुतिकं भवेद् मुकुतिकं तथा वणिग्द्रव्येऽपि, पानीये जीवनीयं च जीवनम् । नीरं नारं मीरं वा स्त्री-क्लीबयोर्वारि वारे उदकोदे दक-दगे कबन्धं बन्ध-मन्धके। कमन्धमापः स्त्री भूम्नि आपः सन्त स्त्र्युत्सूत्सको शम्बरं दन्त-तालव्यादिमं स्याच्छवर: शिवम् । कृपीटं कृषीटमलं कमलं च शरं सरः सन्तं सारं दुमलं च द्रुमलं भुवनं वनम् । जलं जडं च सलिरं सरिलं सलिरं तथा सरिरं, त्रिपकारं च पिप्पलं, स्यादगाधके। अस्थाघमस्ताघा-ऽस्तागे गम्भीरं च गभीरवत् निम्ने चलागाधयोश्च, धूमिका धूमरी हिमे । धूममहिष्यथाऽवश्याऽवश्यायौ, वारिधौ पुनः ।। ९०॥ ॥९१ ॥ ।। ९२ ।। ।। ९३॥ ॥ ९४ ॥ ॥ ९५ ॥ ૨૨૫ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy