SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४८॥ ।। ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥५३॥ दारौ, देहल्यामुम्बरोदुम्बरोऽम्बुरकास्त्रयः । बहिर्वाप्रकोष्ठे तु प्रघाण-प्रघणौ समौ प्रघानः प्रघनोऽलिन्दे आलिन्दः, पटलस्त्रिषु । पटं छदि: छादि: सान्ते ल्कीत्वालेऽथेन्द्रकोशके तमङ्गस्तवङ्गश्छदिराधारे वलभीभवे । वलभिवर्डभी तद्वद्वडभिश्च्यूडया समम् चूला मूलापि, गवाक्षे जालं जालकमित्यपि । कुसूलस्तालव्यदन्त्यमध्यः स्यादन्नकोष्ठके अधिरोहिण्यां नि:श्रेणिः निर्विसर्गाऽविसर्गयुक् । निःश्रेणी, कोणोऽश्रिरस्रः पालिः पाली च पुत्रितः का-ल्यौ पञ्चाली पाञ्चाली विच्छन्दका-विछर्दकाः । नन्द्यावर्तप्रभृतिषु, समुद्गे संपुटः पुटः मञ्जूषायां तु मञ्जूषा पेटा-पटिक-पेटकाः । पेडा, व्यवहारकायां तु वर्धनीवदवर्धनी बहुकरो बकरा बहुकरा तयेरिते। धूल्यादौ तु समः कार-कराववकर: स्मृतम् खण्डनभाण्डे तु भवेदुदूखलमुलूखलम् । उरूखलं, किलिजे तु कट: कटी कटं तथा मुसले मुषलोऽयोग्रमयोनिर्वंशनिर्मिते । भाण्डे तु कण्डोलक: स्यात्कण्डोल: पिटकः पिटम् तितउ: चालनी स्त्रीषण, सूर्प तालव्यदन्त्ययुक्। प्रस्फोटनेऽन्तिकायां त्वश्मन्तमश्मन्तकान्वितम् अखन्तकमखन्तं च चुल्लि-चुल्ल्यावुद: परे। हानं धानं ध्मानं च, पिठरस्त्रिषुचोखया ॥ ५४॥ ॥ ५६ ॥ ॥५७ ॥ ।। ५८॥ ।। ५९ ॥ ૨૨૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy