SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ।चतुर्थः काण्डः । धात्र्यां भू-भूमि-भूम्यः स्युः पृथवी पृथिवी पृथा। धरित्री धरयित्री वसुधा सुधा वसुन्धरा विश्वा विश्वम्भरा क्षोणिः क्षोणी तद्वद् महिर्मही । जगतिर्जगत्युवरोविरूर्वी ग्मा क्ष्मा क्षमा अवन्यवनिर्धरणी धरणिर्धारया धरा । केलिश्च केलिनी ख्याता महास्थल्यम्बरस्थली दीर्घादय ईडेलेराश्च त्विडीडौ डान्तगौ मतौ । अन्दताविड ईडश्च देवभिद्यपि तौ स्मृतौ इडेले सर्ग-नाडी-गो-बुध-स्त्री-वाक्ष्वपीरिते। द्यावाभूम्योस्तु रोदस्यौ रोदसी रोदसी तथा आद्यो ड्यन्त इदन्तोऽन्यस्तृतीयः सान्तषण्ढगः । द्यावापृथिव्यौ च दिवस्पृथिव्यौ च तथोदिते दिव:पृथिव्यौ च, क्षारभूम्यामुषरमूषरम् । इरिणवदीरिणं, भूः कृत्रिमोच्चा स्थला स्थलम् मृद् मृत्तिकाऽपि, सा शस्ता मृत्सा मृस्नाऽपि, खानिका । लवणस्य रुमा नान्ता रुमाऽऽबन्तापि कथ्यते वशिरो वसिरश्चाऽपि सामुद्रलवणे मतौ। सैन्धवे दन्त-तालव्यादिमं सीतशिवं स्मृतम् माणिमन्थं माणिबन्धं रौमके, वसुकं वसु । वस्तकं स्याद्, विड-विटी पाक्ये, टङ्कस्तु टङ्कणे टङ्कनः पाचनकश्च पाचनस्तुग्घिका पुनः । खज़िंः स्यात् खर्जिका देशे, विशयी विषयी तथा ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ॥१०॥ ॥११॥ ૨૧૮ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy