SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३०९ ॥ ।। ३१० ॥ ॥ ३११ ॥ ॥ ३१२ ॥ ॥ ३१३ ॥ ॥ ३१४ ॥ मैत्रावरूणि: समैत्रावरूणो, बादरायणे। वेदव्यासश्च व्यासः, स्याद् रामः परशुरामवत् जामदग्न्यो, याज्ञवल्क्यो योगेशः सयोगीशकः । वशिष्ठो दन्त-तालव्यमध्यो, वर्गद्वितीययुक् गोनर्दीयमुनौ तुल्यौ पतञ्जलि-पतञ्जलौ । वररुचौ कात्यायन-कात्यौ, कक्षीवति स्मृतः स्फोययनः स्फौटायनः पालकाव्ये करेणुभूः । कारेणवो मुनिभेदे स्यादत्तिरत्रिणा समम् अपिशलिरापिशलि: कशात् कृत्स्न: सकृत्सकः । मृकण्डुवद् मृकण्डश्च, हारीतो हारितोऽपि च पक्षिभेदेऽपि, कुमार: कुमारिलसमन्वितः । नास्तिके लौकायतिको लोकायतिक इत्यपि बाहुसंभवे राजन्यो राजा च क्षत्र-क्षत्रियौ । आर्ये विड्-वैश्यौ वेतने वृत्तिर्वार्तापि जीविका ऋते तूञ्छं शिलञ्चोञ्छं शिलोञ्छं शिलवत्तथा । कृषौ प्रमृतमनृतं वाणिज्यं वणिक्कर्मणि वणिज्या वणिज्यं क्रयविक्रयिके तु वाणिजः । वणिक् प्रापणिकः प्रोक्त आपराः पणिकस्तथा पनिक: पतिकश्चैव पदिकः, क्रायके पुनः । क्रायिको विक्रायके च क्रयिको विक्रयी तथा मूल्ये वक्रयाऽवक्रयौ मूलद्रव्ये तु नीविवत् । नीवी स्यात्तु विनिमयो नैमेयो निमयोऽपि च वैमेयोऽपि परदाने व्यवहारे पणं पणः । न्यासार्पणे प्रतिदानं परिदानं, सत्यापने ।। ३१५ ॥ || ३१६ ॥ ॥ ३१७ ॥ ॥ ३१८॥ ॥ ३१९ ॥ |३२० ॥ ૨૧૪ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy