SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १५३ ॥ ॥ १५४ ॥ ॥ १५५ ॥ ।। १५६ ॥ ॥ १५७ ॥ ॥ १५८॥ तनूः स्यात्तनु-तनुषी घनस्तद्वच्च भूघनः । गात्रं गान्त्रं मूर्तिमच्च मूतिः स्यात्, कुणपे शवः शवः सान्तं भवेत् षण्ढे, मूर्ध्नि मस्तक-मस्तिके । शिरः सान्तं स्मृतं क्लीबे शिरोऽदन्तो मतो नरि चिकुरश्चिहुर: केशे ललाटस्याऽलके पुनः । भ्रमरकः स्याद् भ्रमरालको वेणिः प्रवेणियुक् केशन्यासे काकपक्षे शिखण्डक-शिखाण्डिको। वकस्त्रिषु च्छन्दस्यपि, दान्ते षण्ढे भषद् भसद् आमाशयस्थाने च, जघनेऽपि तुण्डि-तुण्डकौ । घनं घनोत्तमं भाले त्वलीकमलिकं तथा कर्णे श्रवणं श्रुतिवत् श्रवः श्रोत्रं च श्रौत्रकम् । नेत्रेऽक्ष्यऽक्ष्णं दृशि-दृशे दृग् लोचन-विलोचने कनीनिकायां तारा स्यात् तारकाऽप्यर्धवीक्षणे । काक्षः कटाक्षो नेत्रस्य मीले मेष-मिषौ नितः कालभेदेऽपि भ्रूविकारे भ्र-भ्र-भ्रू-भृतः कुटिः । भूमध्ये कूर्च-कूपे कूर्प नक्रे नस्नया नसा नासा नस्या नासिका च नाशिका घ्राणमाघ्रया । घ्रा, दन्तवस्त्रे ओष्ठ: स्यात् त्रिकवर्गद्वितीयवान् ओष्ठप्रान्ते सृक्क नान्तं क्लीबं सृक्कमदन्तकम् । सृक्कणी सृक्कणिय॑न्तेदन्ते सृक्कि नपुंसके इदन्तमेकैर्वद्वन्द्वं कयुग्ममपरैः स्मृतम् । सृक्कशब्देऽथ हन्वग्रसन्धौ स्याच्चिबुकं चिबुः दंष्ट्रिकायां दाढिका स्याद् द्राढिका खादने पुनः । रदनो रदयुग्दंश-दशनौ मल्ल-मल्लको ॥१५९॥ ॥१६० ॥ ॥ १६१ ॥ ॥ १६२॥ ॥ १६३ ॥ ॥ १६४ ॥ ૨૦૧ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy