SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०५ ॥ ।। १०६॥ ।। १०७ ॥ ॥ १०८॥ ॥ १०९ ॥ ॥ ११० ॥ ऊर्ध्वंदमिकोऽप्यध्वगे तु स्यादध्वन्योऽध्वनीनवत् । गन्तु-गान्तू पथिकश्च पान्थः, शम्बल-सम्बले पाथेये, जङ्घाकरे तु जङ्घाकरिक जाचिकौ । त्वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः अनुगाम्यनुगश्चापि सेवायां स्यादुपासना । उपास्त्युपेता चोपास्या परेश्चैषणमेषणा पत्तौ पदाति-पादातौ पादातिक-पदातिकौ । पदकः पदगः पद्गः पादाविक-पदाजिकौ प्रष्ठे सरोऽग्रेऽग्र-पुर:-परतो गम-गामि-गाः । पुरस्तः, आवेशिके तु स्तः प्राघूर्णक-प्राघुणौ अतिथ्योऽतिथिरातिथ्य आड्मरौ गान्तु-गन्तुको । आवेशिक आतिथेय्यातिथेयातिथ्यनि:स्वनाः ग्रामे भवे तु ग्रामीण-ग्रामीणौ ग्राम्य इत्यपि । ग्रामेयकश्च लोके तु जनो जनपदस्तथा देवलोके देवविशा देवविद् वाऽभिजातके। जात्याभिजौ कुलीनश्च कुल्य-कौलेयकौ समौ महाकुलीनसहितौ माहाकुल-महाकुलौ । गोत्रोऽन्वयोऽन्ववायश्च संतान: संततिस्तथा स्त्रियां महेला महिला मेहला च महेलिका । वामिर्वामा जोषा योषा स्याद् योषिदपि योषिता स्याद् मत्तकासिनी मत्तगामिन्यां मत्तकाशिनी । स्त्र्यलङ्कारे कुटुमितं द्वयुकारं, कन्यका कनी कुमारू, मध्यमवय:स्त्रियां स्यात् तरुणी तथा । तलुनी, युवतिश्चोक्ता युवत्याद्यवय:स्त्रियाम् ॥ १११ ॥ ॥ ११२ ॥ ॥११३॥ ॥ ११४ ॥ ॥ ११५ ॥ ૧૦, For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy