________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥५१॥
॥५२॥
॥ ५३॥
उड्डीना स्नपया त्वया ननु जिता गत्या निमग्नाः कदा तल्पाय प्रतिवासरं कृशतनो लूनाः सखीभिस्तव । दृश्यन्ते कलुषा निशा मुखपतत्कान्ताङ्गरागादिति त्वत्कान्तानुचरीषु वञ्चनकथापाण्डित्यमभ्यागतम् लुप्तश्चन्दनबिन्दुरञ्जनरसः पीतोऽनुलेखो गतो नि:शेषेण कपोलयोः कुचयुगे शेषो मकाः कुतः । दग्धेयं सखि मध्यभागतनुता पद्भङ्गभीरुः प्रियो गाढाश्लेषपराङ्मुखो रतविधौ तुष्टः कदाचिद्यदि सौधस्योरसि मन्मथप्रतिकृतः प्रासादपृष्ठे शशी क्रीडाकाननवेदिकासु च पिकस्तद्दीर्घिकायां मरुत् । इत्थं त्वद्विरहेऽधुना कृशतनोः शय्यासमासादनव्यग्राणामितरेतरं मधुमुखे तस्याः सखीनां मिथ: आगच्छेति मया श्रुतं जिगमिषोर्यामीति तूष्णीं मतं पाथेयं निजपाणिना विरचितं पृष्टोऽवधि: सस्मितम् । प्राणा येन तदा तदा किल गता वक्षो न दीर्णं च य - तेषां तस्य च का कथा यमधुना दम्भाय कार्यो विधिः किं निन्दन्ति सुधानिधि मलयजं किं नाद्रियन्तेऽथ किं श्रीखण्डानिलमावृणन्ति सहजामुज्झन्ति किं धीरताम् । कि कामं विलपन्ति किं पिकरुतात्रस्यन्ति मूर्च्छन्ति किं तल्पे पल्लवकल्पितेऽपि सुदृशस्तब्रूत किं कारणम् बाल्यादद्य विनिर्गतं तव वयः कान्तः स्वयं दक्षिणो वृद्धाधीतबहुच्छला वयमिमा वां कामजीवातवः । क्रीडाकाननसौधशैलशिखरे श्रीखण्डशैलानिलस्वाचान्तश्रमवारिबिन्दुरधिकप्रेम्णा मधुर्नीयताम्
॥५४ ।।
॥५६॥
For Private And Personal Use Only