SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जगति विदितनामा धर्मकर्माधिकारी कुलनलिनदिनेशो मन्त्रविज्झुज्झणाख्यः । घनसमयविरामे लब्धकान्तिः शशाङ्कस्तुलयति यदि कीर्ति यस्य नश्यत्कलङ्कः अमुष्य तनया जाता सौभ्रात्रविनयाश्रयाः । षडमी लोकपालाः किं यमराक्षसवर्जिताः श्रीचाहडस्तदनु वाहडसंघपालो धीरस्तृतीय इह देहडनामधेयः । पद्माकरस्तदनु पञ्चम आल्हनामा षष्ठः समस्तगुणराशिरभूच्च पाहू दुर्गे मण्डपनामधेयमखिलक्ष्मामण्डलीमण्डनं दृप्यद्गुर्जरपातिसाहिमहसामस्ताचलाग्राञ्चलम् । तृष्णाव्याकुलकुम्भसंभवमुनिस्वाचान्तरिक्तार्णव स्फारापारगभीरसीरिपरिखाप्रेङ्खालसन्मेखलम् गोरीवंशकरले यवननरपतौ श्रीमदालंमसाहिमाद्यद्दन्तावलौघक्षतरिपुनगरद्वारदीर्घोऽर्गला । नीत्या तृष्यञ्जनान्तः स्थिरतरचरिते शासतीद्धप्रतापे संतप्तारातियोषिद्विनयभरगलद्भूरिसंग्रामयासे शृङ्गारनीतिवैराग्यशतकत्रयमञ्जसा । धनदाभिधया यातु प्रसिद्धिं विद्भिरादृतम् Acharya Shri Kailassagarsuri Gyanmandir ૫૧ For Private And Personal Use Only ॥ ९५ ॥ ॥ ९६ ॥ ॥ ९७ ॥ तन्मन्त्री देहः सन्दिनमणिबिरुदोऽशेषतीर्थंकराणां चारित्र श्रोतृवृत्तिः स्वरतरमुनितो लब्धतत्त्वोपदेशः । गङ्गादेवी च साध्वी सुचरितकुलजासूत यं सूनुरलं धीरः सोऽयं धनेशो यतत बहुतमः कौतुकेन त्रिशत्याम् ॥ १०० ॥ ॥ ९८ ॥ ।। ९९ ।। ॥ १०१ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy