SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ८ ॥ बन्धून्वर्धयति प्रसज्य सुहद: संतोषयेदेकतो नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वत: भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमाद: क्वचित् । हन्तुं वैरिणि सोद्यमे नयविधि: कुण्ठं करोत्यायुधं शस्त्रेणापि विना करे नयविदां बुद्धिर्भवेदायुधाम् परिणतजनसेवा संगतिः सज्जनानां कविगुरुमनुशास्त्रावेक्षणं सभ्यगोष्ठी। नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता गुरुनगरनिवास: कारणं नीतिवित्तेः ज्ञेया नीतिभूमिपालेन यत्नाद्योगक्षेमौ यद्वशौ यत्प्रजानाम् । कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीहनीयः ॥९॥ बाल: पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः । लेखा लग्ना यामपात्रे विचित्रा नासौ नाशं पाककालेऽपि याति १० प्रकृतिभिरनुवेलं चिन्तनीयः कुमारो नयविनयकुलीनाचारचातुर्यशौर्यैः । नरपतिकुललक्षमीहस्तिनी यत्र बद्धा जयजुषि युगवाही चञ्चलत्वं जहाति मद्यासक्तिश्छद्मवादः परस्त्रीसेवा दाने कातरत्वं प्रमादः । लोकावजैकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ॥१२॥ प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः समधिकबहुशस्त्र: शिल्पविद्यागुरुश्च । प्रथममधिगतार्थो विद्विषाचाररीत्या नरपतिरिति भुङ्क्ते राज्यमव्यग्रमेक: ॥ १३ ॥ 3७ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy