SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०॥ चित्रोत्सर्गापवादे यदिह शिवपुरदृतभूते निशीथे, प्रागुक्ता भूरिभेदा गृहिगृहवसती: कारणेऽपोद्य पश्चात् । स्त्रीसंसक्त्यादियुक्तेऽप्यभिहितयतनाकारिणां संयतानां, सर्वत्रागारिधाम्नि न्ययमि न तु मत: क्वापि चैत्ये निवासः ॥९॥ प्रव्रज्याप्रतिपन्थिनं ननु धनस्वीकारमाहुर्जिनाः, सर्वारम्भिपरिग्रहं त्वतिमहासावद्यमाचक्षते । चैत्यस्वीकरणे तु गर्हिततमं स्यान्माठपत्यं यतेरित्येवं व्रतवैरिणीति ममता युक्ता न मुक्त्यर्थिनाम् भवति नियतमत्रासंयमः स्याद्विभूषा, नृपतिककुदमेतल्लोकहासश्च भिक्षोः । स्फुटतर इह सङ्गः सातशीलत्वमुच्चै रिति खलु न मुमुक्षोःसङ्गतं गब्दिकादि ॥ ११ ॥ गृही नियतगच्छभाग् जिनगृहेऽधिकारो यते:, प्रदेयमशनादि साधुषु यथा तथाऽऽरम्भिभिः । व्रतादिविधिवारणं सुविहितान्तिकेऽगारिणां, गतानुगतिकैरदः कथमसंस्तुतं प्रस्तुतम् ॥ १२ ॥ निर्वाहार्थिनमुज्झितं गुणलवैरज्ञातशीलान्वयं, तादृग्वंशजतद्गुणेन गुरुणा स्वार्थाय मुण्डीकृतम्। यद्विख्यातगुणान्वया अपि जना लग्जोग्रगच्छाग्रहा, देवेभ्योऽधिकमर्चयन्ति महतो मोहस्य तज्जृम्भितम् ॥ १३ ॥ दुष्प्रापा गुरुकर्मसञ्चयवतां सद्धर्मबुद्धिर्नृणां, जातायामपि दुर्लभ: शुभगुरुः प्राप्त: स पुण्येन चेत् । कर्तुं न स्वहितं तथाप्यलममी गच्छस्थितिव्याहता:, कं ब्रूमः कमिहाश्रयेमहि कमाराध्येम किं कुर्महे ? ॥ १४॥ 3८८ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy