SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || २८ ॥ पापात्मा प्रतिमाऽर्हतामभिनमस्कार्याऽथ पूज्या च तत् प्रोच्याऽपि प्रतिपक्षतामभिदधन्मायाविमुख्यः क्षितौ । यद्यद्धर्ममवाप्य मुक्तिपदवीवीथी भवेत्पूजिता, तं धर्मं प्रतिषेधयत्यधिपते ! साधुप्रतिष्ठात्मकम् त्वबिम्बप्रतिबद्धशुद्धहृदयस्कन्धोणिकादण्डभृद्, दृष्ट्वापि प्रतिमाश्रवः श्रवणभृद् बिम्बारिवद् विश्वराट् ! । साङ्कर्यं दधदेष वेषविषयं वैषम्यभाग्गुर्वनुकान्तेः क्रान्तिसमोपमः श्रुतिपथाऽनाकर्ण्यवैवर्ण्यभाग् ॥२९ ।। पूजाऽरिः प्रतिमाऽरिवज्जिनपते ! पूजाऽवसाने जने, मिथ्यादुष्कृतमादिशन्नभिमतः पाशस्तपस्व्यङ्गिनः । पञ्चाऽऽचारगतामपीन ! न विधौ वादे वदेदर्चनां, मूर्त्यादेः करणं तथा च कुमुनिर्मूर्तिप्रतिष्ठा पुनः निद्रा साधुजनस्य जैनसमये नाऽऽज्ञा प्रमादो यतः, प्रोच्येति प्रतिसेव्य तां च ससुखं स्वर्गापवर्गाध्वनि। भो लोकाः ! किल पश्यत स्फुटमहं सम्प्रस्थितोऽस्मीति वागन्योक्त्या जिन ! शिक्षयंस्त्वदरितां विश्वोपमान् व्यंसकः ॥ ३१ ॥ इत्युद्भाव्य निबन्धितानधिकृतान् कक्षाऽम्बरग्राहकान्, दीनान्दीनरवानिरीक्ष्य भगवंस्त्वत्किङ्कराऽस्मत्पुरः । सद्राज्यं निजधर्मसागरशशी स्वीयेषु पीयूषदृग्, भुञ्जन्नाऽऽरविचन्द्रमा जय जयिष्वस्मादृशेषु प्रभो! ||३२॥ 11 ३० ।। 3८४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy