SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ४०४ ॥ तैरवधीरिते यत्तु प्रवृत्तिरावयोरिह। तत्र दुर्जनवाक्यानि प्रवृत्तेः सनिबन्धनम् शब्दलक्ष्म प्रमालक्ष्म यदेतेषां न विद्यते । नादिमन्तस्ततो ह्येते परलक्ष्मोपजीविनः श्रीबुद्धिसागराचार्यैर्वृत्तैर्व्याकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म वृद्धिमायातु साम्प्रतम् ।। ४०५ ॥ ॥४०६॥ महोपाध्यायश्रीधर्मसागरगणिविरचिता ॥श्रीमहावीरविज्ञप्ति द्वात्रिंशिका ॥ श्रीमत्स्वर्गिजनार्चितक्रमयुगं संक्रान्तविश्वत्रयं, विज्ञानं विलसद्वचः प्रतिवच:स्याद्वादमुद्राङ्कितम् । बिभ्राणं बत बाधवन्ध्यवचनं चापायवन्ध्यस्थिति, श्रीमद्वीरजिनेश्वर ! स्तुतिपथं नत्वा नये त्वामहम् ऐश्वर्यादिगुणैकलेशमपि ते वक्तुं न योगीश्वरः, कोटी-कोटिनिजायुषापि विभवे जिह्वासहस्रैरपि । तन्मेऽपि स्पृहयालुता हितवती तत्राऽस्तु तद्वत्पुन, विज्ञप्ताविति नोचिता तव पुरः प्रत्यर्थ्यसौ ज्ञप्तये तत्रापीश ! पुरा पुरातनमदीयाऽऽचार्यवर्यैः पुरः, प्रज्ञप्ता यदमी द्विषः करकरग्राहं परित्यज्य यान् । वाचाऽऽज्ञा प्रतिपद्य ये त्वदरयस्तानेव वाग्गोचरीकुर्वे सर्वविदस्तवापि पुरतस्त्वद्भक्तिनुन्नोन्नतः ॥ २ ॥ ॥३॥ 300 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy