SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६८ ॥ ॥ ३६९ ॥ ॥ ३७०॥ ।। ३७१ ॥ ।। ३७२ ॥ ।। ३७३ ॥ तादात्म्यं न च भेदेन कार्यता न सहोद्भवात् । द्रव्ययोरेव संयोगः समवायो नानवस्थितेः अभेदे शक्तिमानेव प्रत्यक्षेण स निश्चितः । भेदाभेदेपि ते दोषा न चास्मास्वपि तत्समम् पिण्डदानक्रिया यस्मादनिष्टा जैनवादिनाम् । शक्ते: पिण्डे कथं तृप्ति लभन्ते पितरस्तव यवैज़हितिलैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ते पितरो विधिवन्नृणाम् इत्यादि गदितं यस्मादानर्थक्यं प्रपद्यते। प्रत्यक्षाधिगते शक्ते कार्थापत्तिरिहापरा सत्यं श्रोत्रादयो नाक्षाः शब्दज्ञानं न सर्वदा । निमित्तान्तरसापेक्षा कार्यात्तेषामतो गति: गन्तुः शक्तिर्न काप्यन्या पुरस्तादुपपादितम् । नानुमापूर्विका तस्मादापत्तिरिहोचिता पीनत्वं भोजने दृष्टं तदभावे न जातुचित् । दिवाभोजनवैकल्ये पीनोयं रात्रिभुक्तिमान् दिवा न भुङ्क्त इत्यत्र रागिणो वचनं प्रमा । केनेष्टा भवता हन्त वेदे तद्वन्न किं मतम् उपमायाः प्रमाणत्वे त्वर्थापत्तेर्निवारिते । तत्पूविके कथं स्यातामर्थापत्ती ततो ननु प्रत्यक्षादिधियां ग्राह्ये भावे तद्ग्रहशक्तिता। संख्यातिरेकिणी तस्याः षट्प्रकारा मुधोदिता शब्दादर्थप्रतीतौ च काऽपरा शक्तिरिष्यते । अभावोपि प्रमा नेति तत्पूर्वापि ततो न सा ॥ ३७४ ॥ ॥ ३७५ ॥ ॥ ३७६ ॥ ।। ३७७॥ ।। ३७८ ॥ ॥ ३७९ ॥ 305 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy