SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११३ ॥ धण्णो वक्कलचीरी कुलिंगमज्जे वि लहइ समत्तं । धण्णो सुबुद्धिमंति धम्मायरियाओ पडिबुद्धो विहिअ विहिं च नयाणं बिंबं दिटुं जिणंददेवाणं । सिद्धाणं संथवणं कायव्वं निउणबुद्धिए आगम अद्वृत्तरिआ रइया सिरि अभयदेवसूरीहिं। पढिआ हरेइ पावं गुणिआ अप्पेइ बोहिफलं ॥११४॥ ॥ १॥ || २॥ ॥३॥ पू.आ.श्री जिनेश्वरसूरिविरचितम् ॥प्रमालक्षणम्॥ प्रमाणं स्वपराभासि ज्ञानं बाधाविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् अपरोपाधि विज्ञानं यदावरणसंक्षयात् । जीवस्वाभाव्यतः स्पष्टं निश्चयाध्यक्षमुच्यते प्रत्यक्षं योगिविज्ञानमवधिर्मनसो गमः । केवलं च त्रिधा प्रोक्तं योगिनां त्रिविधत्वतः क्षयोपशम एकत्र दृष्टोऽन्यत्रापि किं न सः । क्षये ज्ञानावृत्तीनां च केवलं तत्र तन्न सः क्षीणोपशान्तरूपाणां क्षयोप्यात्यन्तिको मतः । वह्नयादेरिव कुत्रापि नायं सार्वत्रिको मतः क्षीणावरणतः पुंसः ज्ञस्वभावस्य युगपत् । तस्याशेषार्थसंवित्तिं क: सको निवारयेत् दशहस्तान्तरं व्योमेत्याद्यनवसरं ततः । इन्द्रियार्थोपभोगस्तु नानक्षेणाप्यदृष्टित: ॥ ४ ॥ ॥ ७ ॥ ૩૪૫ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy