________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुर्वाणा स्पधिभावं सहमहिमविभावैभवैः स्वैरसीः स्वर्णाद्रिश्वेतरोचिदिवसमणिमुखा नैष जैत्राङ्ककारान् । श्रीमज्जैनो विहार: परिभवपदवीं तानिनीषुर्विशेषान्मन्ये सैन्यं ससज्ज क्वचन विलिखिताऽनीकिनीकैतवेन ॥ ३७॥ रोचीरोचिष्णुसान्द्रामृतकिरणमणीधोरणीसंनिबद्धप्रासादाधित्यकायां प्रतिमितरजनीनायको निर्बभासे । उद्धेलोल्लोललोलज्जलपटलमिलदुग्धपाथोधिवतुतिभ्रान्त्या विमुग्धः किमु मिलितुमना आजगामेन्दुसूनुः ॥ ३८ ॥ उद्दण्डाखण्डचण्डद्युतिमणिकिरणश्रेणिसङ्कीर्णभित्तिनिर्वर्ण्य स्पर्धमानं स्वपरमविभवैर्वादशात्मीयबिम्बम् । दृप्तस्तं जेतुकामो जिनवृषभगृहोऽभ्रङ्कषैः शेखरैः स्वैः रोषात् संरुध्य तस्यानिलपथपदवीं तस्थिवानेष मन्ये ॥३९ ।। निर्धूतामुक्तमुक्तासरनिकरलसत्कण्ठपीठोपकण्ठ्योऽन्योऽन्येनोत्पीडिपीनस्तनकलशयुगात् कान्तकान्तोलकायाः । शोभन्ते शालभज्यस्त्रिदशपतिपुरीयत्पुरी निर्जितश्रीस्तस्याः संसेवनायाप्सरस इव निजाः प्राहिणोन्मेनकाद्याः ॥ ४० ॥ प्रासादे शेखराणामुपरि विरचितस्वर्णकुम्भावलीनां सार्धं प्रेवाद] ध्वजेनासितनभसि बभे सङ्गताचि[वि] भाभिः । सङ्गोऽभूद् वाहिनीनामिव दिवि तिसृणां स्मेरहैमाब्जराजीनिस्यन्दिस्यन्दपिङ्गीकृतकमनसुता सूर्यजा जाह्नवीनाम् ॥ ४१ ।। प्रासादे स्वर्णकुम्भा दधति दिविरुचि बर्हिबर्हप्रबर्दा माङ्गल्यस्मेरदूर्वाङ्कितजलकलशाः सूचयन्तः शिवानि । सिद्धेः सम्प्रस्थितानामिव पथि मथिताऽनेकदुष्कर्ममर्मध्यानाचिर्मालिकीलाहुतविषयिहवि:शेमुषीभूषितानाम् ॥४२॥
૨૫
For Private And Personal Use Only