SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १९९॥ ॥ २००॥ || २०१॥ || २०२॥ कन्धराबद्धपापाश्मा भवाब्धौ यद्यधोगतः । क्व धर्मरज्जुसंप्राप्तिः पुनरुच्छलनाय ते दुःखकूपेऽत्र संसारे सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्रेणानुविद्धोऽतः कुतः सुखम् दुःखितानखिलान् जन्तून् पश्यतीह यथा यथा। तथा तथा भवस्यास्य विशुद्धात्मा विरज्यति संसारावर्तनिर्मग्नो घूर्णमानो विचेतनः । अध एव जनो याति निकटेऽपि तटे हहा तिर्यग्गोऽयं यथा च्छिन्दन् नद्याः स्यात् पारगः सुधीः । भवस्यापि तथोत्सर्गापवादकुशलो मुनिः एभिः सर्वात्मना भावैर्भावितात्मा शुभाशयः । कामार्थविमुखः शूर: सुधर्मैकरतिर्भवेत् इति तत्त्वोपदेशौघक्षालितामलमानसः । निर्द्वन्द्व उचिताचार: सर्वस्यानन्ददायक: स्वस्वरूपस्थितः पीत्वा योगी योगरसायनम् । निःशेषक्लेशनिर्मुक्तं प्राप्नोति परमं पदम् ।। २०३॥ ।। २०४॥ ।। २०५ ॥ ।। २०६॥ पू. आ. श्री जयशेखरसूरि-विरचिता ॥श्री संबोधसत्तरि॥ नमिऊण तिलोयगुरुं, लोआलोअप्पयासयं वीरं । संबोहसत्तरिमहं, रएमि उद्धारगाहाहिं सेयंबरो य आसं-बरो य बुद्धो य अहव अन्नो वा। समभावभाविअप्पा, लहेइ मुक्खं न संदेहो ॥१॥ ૩ર૪ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy