SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥५६॥ ॥ ५८॥ ॥ ५९॥ ॥ ६०॥ मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु। मदीय आगम: सारः परकीयास्त्वसारकाः तात्त्विका वयमेवान्ये भ्रान्ताः सर्वेऽप्यतात्त्विकाः। इति मत्सरिणो दूरोत्सारितास्तत्त्वसारतः यथाऽऽहतानि भाण्डानि विनश्यन्ति परस्परम् । तथा मत्सरिणोऽन्योन्यं हि दोषग्रहणाद्धताः परं पतन्तं पश्यन्ति न तु स्वं मोहमोहिताः । कुर्वन्तः परदोषाणां ग्रहणं भवकारणम् यथा परस्य पश्यन्ति दोषान् यद्यात्मनस्तथा । सैवाजरामरत्वाय रससिद्धिस्तदा नृणाम् रागद्वेषविनाभूतं साम्यं तत्त्वं यदुच्यते । स्वशंसिनां क्व तत् तेषां परदूषणदायिनाम् मानेऽपमाने निन्दायां स्तुतौ वा लोष्ठुकाञ्चने। जीविते मरणे लाभालाभे रङ्के महद्धिके शत्रौ मित्रे सुखे दुःखे हृषीकार्थे शुभाशुभे । सर्वत्रापि यदेकत्वं तत्त्वं तद् भेद्यतां परम् अष्टाङ्गस्यापि योगस्य सारभूतमिदं खलु । यतो यमादिव्यासोऽस्मिन् सर्वोऽप्यस्यैव हेतवे क्रियते दधिसाराय दधिमन्थो यथा किल । तथैव साम्यसाराय योगाभ्यासो यमादिक: अद्य कल्येऽपि कैवल्यं साम्येनानेन नान्यथा। प्रमादः क्षणमप्यत्र ततः कर्तुं न साम्प्रतम् किं बुद्धेन किमीशेन किं धात्रा किमु विष्णुना। किं जिनेन्द्रेण रागाद्यैर्यदि स्वं कलुषं मनः ॥ ६१॥ 1॥६२ ॥ ।। ६३ ॥ ॥ ६४ ॥ ।। ६५ ।। ॥६६॥ ३१२ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy