SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वं निर्मथ्य सारं कनकशिखरिणा दत्तवानेष शेष गुप्तं यत् किञ्चिदास्ते तदपि पुनरितो विष्णुरादातुकामः । तद् दु:खं मे कृपालो व्यपनय निखिलं वक्तुमित्याजगाम क्वाप्यस्मिन् दुग्धपाथोनिधिरिव विधुरः स्फाटिकोर्वीमिषेण ॥ २५ प्रासादे कुम्भ-भद्रासन-शफरयुगा-ऽऽदर्शक-स्वस्तिकाद्यैरष्याभिः सान्द्रचन्द्रोपलदलकलितैर्वस्तुभिर्भद्रकृद्भिः । दधे काचिद् विभूषा शिवपुरनिगमाध्वन्यलीलाधराणां प्रत्यूहव्यूहबाधं सममिव जगतीजन्मनां कर्तुकामैः ॥ २६॥ दुर्जेयान् पञ्चबाणप्रबलतममदाद्वैतदुष्टाष्टकर्मद्वेषाज्ञानानुरागासहचरनिवहान् हेलयैवाभिभूय । नानामाणिक्यवर्णस्फटिकसमुदयोत्तम्भितस्तम्भदम्भात् कीर्तिस्तम्भान् जयाङ्कान् जिनगगनमणिः स्थापयामास मन्ये ॥ २७ ॥ आलम्बा अन्धसंसृत्यवटनिपततां सर्वथा बोभवामोऽध:कर्तुं शक्तिमन्तो नरकपरि[ग]तान् कुम्भिकानां समूहान् । कान्त्वा कुम्भीरधस्ताद् घनकनकमयाः स्तम्भवारा विहारे स्फूर्जनिर्यत्करैः स्वैर्जगति मतिमतां व्याहरन्तीति मन्ये ॥ २८ ॥ यस्मिन्नुत्तुङ्गपीनस्तनकलशशिखाऽऽभोगभुग्नाङ्गभागाः स्वर्णस्तम्भावनद्धा विदधति कुतुकं नेत्रयोः शालभञ्ज्यः । मन्ये यत् पौरनीलोत्पलदलनयनावैभवेनाभिभूतास्तत्साम्यं प्राप्तुकामा इव सुरललना देवदेवं भजन्ते ॥ २९ ॥ मुक्ताप्रालम्बलम्बीकृतकरकमला: सालभञ्जीसमूहा लीलायन्ते जिनेन्दोवसतिविलिखिताः स्तम्भसम्बद्धकायाः। अभ्येत्यैतास्त्रिदश्यः परिभवितुमदः सन्ततीरीहमानाः मन्ये पुर्याः पुरन्ध्रीविभवभरजिता मन्त्रमाराधयन्ति ॥३०॥ ૨૩ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy