SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १० ॥ आलंबणाणि जइवि हु, बहुप्पयाराणि संति सत्थेसु । तह वि हु नवपयझाणं, सुपहाणं बिति जगगुरुणो ॥८॥ अरिहं सिद्धायरिया, उवज्झाया साहुणो य सम्मत्तं । नाणं चरणं च तवो, इय पयनवगं मुणेयव्वं ॥ ९ ॥ तत्थरिहंतेऽट्ठारस दोसविमुक्के विसुद्धनाणमए । पयडियतत्ते नयसुरराए झाएह निच्चं पि पनरसभेयपसिद्धे, सिद्धे घणकम्मबंधणविमुक्के । सिद्धाणंतचउक्के, झायह तम्मयमणा सययं ॥ ११ ॥ पंचायारपवित्ते, विसुद्धसिद्धंतदेसणुज्जुत्ते, । परउवयारिक्कपरे, निच्चं झाएह सूरिवरे ॥१२॥ गणतित्तीसु निउत्ते, सुत्तत्थज्झावणम्मि उज्जुत्ते । सज्झाए लीणमणे, सम्मं झाएह उज्झाए ॥१३॥ सव्वासु कम्मभूमिसु, विहरते गुणगणेहिं संजुत्ते । गुत्ते मुत्ते झायह, मुणिराए निट्ठियकसाए ॥ १४ ॥ सव्वण्णुपणीयागम, पयडियतत्तत्थसद्दहणरुवं । दंसणरयणपईवं, निच्चं धारेह मणभवणे ॥ १५ ॥ जीवाजीवाइपयत्थ,-सत्थतत्तावबोहरुवं च । नाणं सव्वगुणाणं, मूलं सिक्खेह विणएणं ॥१६॥ असुहकिरियाण चाओ, सुहासु किरियासु जो य अपमाओ। तं चारित्तं उत्तमगुण-जुत्तं पालह निरुत्तं ॥ १७॥ घणकम्मतमोभरहरण,-भाणुभूयं दुवालसंगधरं । नवरमकसायतावं, चरेह सम्मं तवोकम्म ॥ १८ ॥ एयाई नवपयाई, जिणवरधम्मम्मि सारभूयाई । कल्लाणकारणाई, विहिणा आराहियव्वाइं ॥ १९॥ ૨૧ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy