SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४ ॥ ॥ ७ ॥ निरञ्जनाश्चिदानन्द-रूपा रूपादिवर्जिताः । स्वभावप्राप्तलोकानाः, सिद्धानन्तचतुष्टयाः ॥ २ ॥ साद्यनन्तस्थितिजुषो, गुणैकत्रिंशताऽन्विताः । परमेशाः परात्मानः, सिद्धा मे शरणं सदा ॥३॥ शरणं मे गणधराः, षट्त्रिंशद्गुणभूषिताः । सर्वसूत्रोपदेष्यारो, वाचकाः शरणं मम लीना दशविधे धर्मे, सदा सामायिके स्थिराः । रत्नत्रयधरा धीराः, शरणं मे सुसाधवः भवस्थितिध्वंसकृतां, शम्भूनामिव नान्तरम् । सूरिवाचकसाधूनां, तत्त्वतो दृष्टमागमे धर्मो मे केवलज्ञानि-प्रणीतः शरणं परम् । चराचरस्य जगतो, य आधारः प्रकीर्तितः ज्ञानदर्शनचारित्र-त्रयीत्रिपथगोर्मिभिः । भुवनत्रयपावित्र्य-करो धर्मो हिमालयः नानादृष्टान्तहेतूक्ति-विचारभरबन्धुरे । स्याद्वादतत्त्वे लीनोऽहं, भग्नैकान्तमतस्थिती ॥ ९॥ नवतत्त्वसुधाकुण्ड-गर्भो गाम्भीर्यमन्दिरम् । अयं सर्वज्ञसिद्धान्तः, पातालं प्रतिभाति मे ॥१०॥ सर्वज्योतिष्मतां मान्यो, मध्यस्थपदमाश्रितः । रत्नाकरावृतोऽनन्ता-ऽऽलोकः श्रीमान् जिनागमः ॥११॥ स्थानं सुमनसामेकं स्थास्नुर्लोकद्वयोरपि। विनिद्रशाश्वतज्योतिः, भाति गौः परमेष्ठिनः ॥ १२ ॥ श्रीधर्मभूमीश्वरराजधानी, दुष्कर्म-पाथोज-वनी-हिमानी। सन्देहसन्दोहलताकृपाणी, श्रेयांसि पुष्णातु जिनेन्द्रवाणी ॥ १३ ॥ ૨૯૫ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy