SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सर्वथाप्यक्षमो दैवात्, यद्वाऽन्ते धर्मबान्धवात् । शृण्वन् मन्त्रममुं चित्ते, धर्मात्मा भावयेदिति अमृतैः किमहं सिक्तः, सर्वाङ्गं यदि वा कृतः । सर्वानन्दमयोऽकाण्डे, केनाऽप्यनघबन्धुना www.kobatirth.org '} परं पुण्यं परं श्रेयः परं मङ्गलकारणम् । यदिदानीं श्रावितोऽहं पञ्चनाथनमस्कृतिम् अहो ! दुर्लभलाभो मे, ममाहो ! प्रियसङ्गमः । अहो ! तत्त्वप्रकाशो मे, सारमुष्टिरहो ! मम अद्य कष्यनि नष्टानि दुरितं दूरतो ययौ । प्राप्तं पारं भवाम्भोधेः श्रुत्वा पञ्चनमस्कृतिम् प्रशमो देवगुर्वाज्ञा-पालनं नियमस्तपः । अद्य मे सफलं जज्ञे, श्रुतपञ्चनमस्कृतेः स्वर्णस्येवाग्निसम्पातो, दिष्ट्या मे विपदप्यभूत् । यल्लेभेऽद्य मयाऽनर्घ्यं परमेष्ठिमयं महः · एवं शमरसोल्लास - पूर्वं श्रुत्वा नमस्कृतिम् । निहत्य क्लिष्टकर्माणि, सुधीः श्रयति सद्गतिम् उत्पद्योत्तमदेवेषु, विपुलेषु कुलेष्वपि । अन्तर्भवाष्टकं सिद्धः स्यान्नमस्कारभक्तिभाक् सप्तमः प्रकाश: । सदा नामाकृतिद्रव्य-भावैस्त्रैलोक्यपावनाः । क्षेत्रे काले च सर्वत्र, शरणं मे जिनेश्वराः तेऽतीताः केवलज्ञानि - प्रमुखा ऋषभादयः । वर्त्तमाना भविष्यन्तः, पद्मनाभादयो जिना: Acharya Shri Kailassagarsuri Gyanmandir ૨૯૦ For Private And Personal Use Only ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥ ॥ ४८ ॥ ॥ ४९ ॥ ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ १ ॥ ॥ २ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy