SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || १०॥ ॥११॥ रटन्तः क्षिप्यन्ते यममुखगृहान्तस्तनुभृतो, हहा कष्टं लोक: शरणरहितः स्थास्यति कथम् ? ये जानन्ति विचित्रशास्त्रविसरं ये मन्त्रतन्त्रक्रियाप्रावीण्यं प्रथयन्ति ये च दधति ज्योति:कलाकौशलम् । तेऽपि प्रेतपतेरमुष्य सकलत्रैलोक्यविध्वंसनव्यग्रस्य प्रतिकारकर्मणि न हि प्रागल्भ्यमाबिभ्रति नानाशस्त्रपरिश्रमोद्भटभटैरावेष्टिताः सर्वतो, गत्युद्दाममदान्धसिन्धुरशतैः केनाप्यगम्याः क्वचित् । शकश्रीपतिचक्रिणोऽपि सहसा कीनाशदासैर्बलादाकृष्टा यमवेश्म यान्ति हहहा निःस्त्राणता प्राणिनाम् उद्दण्डं ननु दण्डसात्सुरगिरिं पृथ्वी पृथुच्छत्रसात्, ये कर्तुं प्रभविष्णवः कृशमपि क्लेशं विनैवात्मनः । नि:सामान्यबलप्रपञ्चचतुरास्तीर्थङ्करास्तेऽप्यहो, नैवाशेषजनौघघस्मरमपाकर्तुं कृतान्तं क्षमाः कलत्रमित्रपुत्रादिस्नेहग्रहनिवृत्तये । इति शुद्धमति: कुर्यादशरण्यत्वभावनाम् संसार भावना सुमतिरमतिः श्रीमानश्री: सुखी सुखवर्जितः, सुतनुरतनुः स्वाम्यस्वामी प्रियः स्फुटमप्रियः । नृपतिरनृपः स्वर्गी तिर्यङ् नरोऽपि च नारकस्तदितिबहुधा नृत्यत्यस्मिन् भवी भवनाटके बद्ध्वा पापमनेककल्मषमहारम्भादिभिः कारणैर्गत्वा नारकभूमिषूद्भटतमःसङ्घट्टनष्यध्वसु । अङ्गच्छेदनभेदनप्रदहनक्लेशादिदुःखमहज्जीवो यल्लभते तदत्र गदितुं ब्रह्मापि जिह्माननः ।। १२॥ ॥ १३॥ ॥ १४ ॥ ।॥ १५ ॥ ૨૫૪ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy