SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ७१ ॥ ॥ ७२ ॥ जे दुज्जण-दुव्वयणं, सोउण न माणसम्मि ठावेंति । फरुसं भणिया वि न जे परप्प (फु) सम्मि वटुंति जइ कहवि पमायवसा, सम्म सयमेव नो पयस॒ति । तह विहु जिणा भणियं, जहट्ठियं जे परूवेंति उप्पएण परमकरुणाहि, जेहि मह कम्मसत्तुणो सव्वे । पडिहय-पसराउकया, देउं चउरंग-बलममलं उम्मग्गओ मग्गम्मि, ट्ठाविति सुगुणसंठिएहि पयं । सिरिधम्मगुरुण महं, तेसि वयणे पणिवयामि इय सुहगुरु-गुण-संथव-सत्तरिया सोमचंद-जुण्हव्व । भवभक्खरतावहरा, भणिज्जमाणा लहुं होउ ॥ ७३ ।। ॥ ७४॥ ।। ७५ ॥ ॥ २॥ आवश्यकनियुक्तिहारिभद्रीयटीकागत ॥द्वाविंशतिपरिषहाः ॥ क्षुधार्तः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविप्लवश्चरेत् पिपासित: पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्नि नोज्ज्वालयेदपि उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । स्नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् न दष्ये दंशमशकैस्त्रासं द्वेषं मुनिव्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ||३|| ।। ४॥ ૨૪૫ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy