SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १८०॥ ॥१८१ ॥ ॥ १८२ ।। ॥ १८३ ।। ॥१८४। संजमजोगे अब्भुट्ठियस्स संचत्तबज्झजोगस्स । ण परेण किंचि कज्ज आयसहावे णिविट्ठस्स संविग्गो गीयत्थो बोहेउ परं पराइ करुणाए। अण्णो पुण तुसिणीओ पुब्विं बोहेउ अप्पाणं दव्वेण जो अणेगो गच्छे सो भावओ हवे एगो। एगागी गीओ च्चिअ कयाइ दव्वे अ भावे अ किं बहुणा इह जह जह रागद्दोसा लहुं विलिज्जंति । तह तह पयट्टियव्वं एसा आणा जिणिदाणं अज्झप्पमयपरिक्खा एसा सुत्तीहिं पूरिया जुत्ता । सोहंतु पसायपरा तं गीयत्था विसेसविऊ प्रशस्तिः एतां वाचमुवाच वाचकवरो वाचंयमस्याग्रणीरस्या एव च भाष्यकृत्प्रभृतयो निष्कर्षमातेनिरे । एतामेव वहन्ति चेतसि परब्रह्मार्थिनो योगिनो, रागद्वेषपरिक्षयाद्भवति यन्मुक्तिर्न हेत्वन्तरैः लावण्योपचयो यथा मृगदृश: कान्तं विना कामिनं, भैषज्यानुपशान्तभस्मकरुजः सद्भक्ष्यभोगो यथा । अप्रक्षाल्य च पङ्कमङ्कसिचये कस्तूरिकालेपनं, रागद्वेषकषायनिग्रहमृते मोघ(घ:)प्रयासस्तथा आत्मध्यानकथार्थिनां तनुभृतामेता गिरः श्रोत्रयोः, श्रीमज्जैनवचोऽमृताम्बुधिसमुद्भूताः सुधाबिन्दवः । एता एव च नास्तिकस्य नितरामास्तिक्यजीवातवः, सन्तप्तत्रपुसम्भवद्रवमुचः पीडाकृतः कर्णयोः आशा: श्रीमदकब्बरक्षितिपतिश्चित्रं द्विषद्भामिनीनेत्राम्भोमलिनाश्चकार यशसा यस्ताः सिताः प्रत्युत। ॥ २ ॥ ॥ ३ ॥ ૧૬ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy