SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. स्फुरत्तारमणिश्रेणिमती गुणवती सती। अक्षमालाऽथवावाला करग्राहोचिता सताम् कान्ताकुचाकृतिदृशापि निपीयमानं श्रीशैलसानुयुगलं न महो मुदे किम् । युक्ता गुणेन परितो यदुपासमाना मुक्ता अपि स्वनयनातिथयो भवन्ति कामं नाम विपर्यये दयितया बद्धस्य मुक्तिः परं मुक्ति: स्नेहसमीरितान्नतु परं मन्ये क्षरादक्षरम् । कान्तालिङ्गनसंभवान्नहि महानन्दः प्रमोदात्पृथक् तत्किं तामपहाय कैश्चिदहह ब्रह्माप्तये क्लिश्यते यौवनस्था वनस्था वा सुन्दरी यदि वा दरी । रागेण वा विरागेण सेव्यतां सुरतेच्छया नैपुण्यार्जितपुण्यपुण्यमतुलः सर्वेन्द्रियार्थोदयः कन्दर्पैकविलासवासवसतिः संसारसारं परम् । सा सारङ्गविलोचना विजयते यस्याः परीरम्भणे योगं कामिजनोऽनुभूय विशदानन्दाद्वयं विन्दति नित्योन्नीतोरुधराधरभरविगलद्वारिधाराभिषिक्तः स श्रीमान्मालवोऽसौ जगति विजयते सर्वनीवृन्नरेन्द्रः । सुच्छायौवौरिवीरव्रजभुजमहसाकान्त भूकान्तसेव्यो यस्मिन्सद्वंशशाली स च किल सकलो मण्डपो दुर्गमास्ते ॥ १०२ ॥ यस्याधीशो विधत्ते प्रणमदवनिभृद्ध रिकोटिरहीर ज्योर्निराजितांहिप्रबल रिपुबलारण्यदावप्रभावः । श्रीमानालमासाहिससमररसिको बाणधाराभिवर्षी चञ्चच्चक्षुस्तडागानरिनृपसदृशामुत्तयम्भः प्रवाहान् ૨૧૩ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ९७ ॥ ।। ९८ ।। ॥ ९९ ॥ ॥ १०० ॥ ॥ १०१ ॥ ॥ १०३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy