SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७४॥ वामो मुहुर्मुहुरयं स्फुरणच्छलेन किं भाषते विदुषि मे कथय त्वमूरः । संवाहनानि पतिपाणिसरोरुहस्य नूनं नखाङ्कनमयेन बुभूषुरद्य॥ ७१ ॥ नोवेदद्यसमेतिमेतिविरहव्याधेरधन्वन्तरिः कान्तः कान्ततनुर्ननु प्रणयिना प्राणाः समं संयताः । तस्यास्ये मम चन्द्रमस्यपि मनः प्रागेव लीनं पुनर्याचे तद्विरहानलं दहतु मे देहं स नान्योऽनल: ॥७२॥ मृतामृते तं निजरूपसम्पद्विज्ञानसर्वस्वमिमां प्रमाय । संयोजयाम सजयेन धाता जवेन भीतः स्वयशोविनाशात् ॥ ७३ ॥ वियोगिनी प्रच्युतपत्रराजी तापाकुला जीवितमुच्यमाना। घनाघनेनेव वनस्थली सा निर्वापिता वल्लभसङ्गमेन तावदुःखमहाभरादभिदुरे स्मृत्वायसा निर्मिते दम्पत्योरुरसी वियोगदहने क्षिप्त्वा पुरा वेधसा। निश्वासश्वसनैश्चिरायधमता जानामि यन्तापिते सद्यस्त्वद्य तदेकतां गमयितुं गाढे परीरम्भणे ॥ ७५ ॥ पत्युः परीरम्भणसम्भवोऽस्या न स्याद्गिरां गोचर एष हर्षः । भृतेऽन्तरे सत्यपि रोमराजीमुद्धर्षयेऽन्यो बहिराविरास्ते ॥७६ ॥ अनङ्गतप्तं मिलदक्षसर्यमालिङ्गि या दयितेन चेतः । तस्मानसे मग्नमतोयमस्यां न स्तम्भभावसमुदे तु कस्मात् ॥ ७७ ॥ चञ्चलेन चलतादिशा दृशोZचलेन यदनङ्गमङ्गना। जीवयत्यधरदानपानतः सानमांममरं करोति किम् भाले लोचनयोश्च गलयुगले कृत्वाचिरं चुम्बनं प्राप्तानङ्गरसातिरेकमनसा माद्यत्रतायासवान् । विश्रीतो दयिताकुचस्थलभुवि प्रीत्यापितं प्रेयसी बिम्बोष्ठामृतपानकं पिबति यः प्रत्यङ्गपुण्याभृता ॥७९॥ ।। ७८ ॥ ૨૧૬ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy